Book Title: Suktimuktavali
Author(s): Somprabhacharya, Ajitsagarsuri
Publisher: Shanti Vir Digambar Jain Sansthan
View full book text
________________
सूक्तिमुक्तावली
१३५ श्रीसकलकोाचार्यविरचिता
पञ्चपरमेष्ठिस्तुतिः नाभयादिजिनेश्वरान् मुनिनुत्तान् नाकाधिपः पूजितान् । मन्तातीतगुणार्णवान् सुविमलान विश्वप्रकाशात्मकान ।। संसाराम्बुधितारकान् भवभृतां बन्धुपमान् स्वामिनः । वन्दे तद्गुणहेतवेऽत्र शिरसा मुक्स्यज्ञानारागिणः ॥ १ ॥ अखिलभुवनसेन्यान् सर्वलोकामभूस्थान् ।
निरुपमसुखयुक्तांस्त्यक्तसंसारदुःखाम् ।। वरवसुगुणभूषान् ज्ञानदेहान् विशुद्धय ।
चलविभवपूर्णान् संस्तु सिद्धिनायान् ॥२॥ पश्चाचारमपारसौख्यसदनं थे प्राचरन्ति स्वयं ।
शिष्याणां मुनिनायकाः शिवकरा आचारयन्स्येव । तेषां पानसरोरुहा, नघाहरा-नाचारशुद्धच सका।
सूरीणां प्रणमामि भक्तिसहितो मुधोऽघशान्त्य मुदा ॥ ३ ॥ ये पठन्ति सकलागममेव, पाठयन्ति शिवदं वरशिष्यान् । ते स्तुता मम दिशन्तु गुणोधान, पाठकाः स्वकृपयात्मभारच ||४|| ये साघयन्ति चरणं सुखरत्नवाधि ।
हरज्ञानशुद्धमनिशं विविधं च योग | आतापनादिजमपीइ विशन्तु ते मे।।
श्रीसाधयोऽत्र नमिताः स्वगुणान् गरिष्टान ||५|| अन्तिस्त्रिजगबुधार्चितपदाः सन्मुक्तिमुक्तिप्रदाः ।
सिद्धा येऽगुणाङ्किता अवपुषो ये सूरयोऽध्यापका: पश्चाचारपरायणाश्च निपुणाः भीसाधयो नि:स्पृहाः ते वन्द्याश्च मयाऽखिलानिजगुणान् सर्वान् प्रद्यर्मम ॥६॥
इति पञ्चगुरुस्तुतिः

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155