Book Title: Suktimuktavali
Author(s): Somprabhacharya, Ajitsagarsuri
Publisher: Shanti Vir Digambar Jain Sansthan

View full book text
Previous | Next

Page 143
________________ १३६ सूक्तिमुक्तावली १०८ श्रीआचार्यकल्प श्रीश्रु तसागरस्तुतिः सिद्धान्तवेदी श्रुतपारगो यः, वामी पटुः सतत्रयरत्नधारो। अकिञ्चन: शीलगुणाकरश्च, नमाम्यहं श्रीश्रुतसागरं तं ॥१॥ स्वाध्यायनिष्टो यमिना वरिष्ठः श्रेष्ठो विरागी महता महिः । ज्येष्ठो मुनीशो गुणिना गरिष्टः ईडे सदा तं महिमाविशिष्ट ॥२॥ स्यात्वा सुपुत्रादि कुटुम्बिवर्गान् धर्मानुकूला रमणीमनिन्द्यां। भीवीरसिन्धु गुरुमाप मोदाद् दीक्षां श्रितो जातजिनेन्द्ररूपां ॥३॥ श्वेताम्बरे धर्मकुले सुजन्म दैगम्बरे धर्मपथे घढीयान् । दिग्वस्त्रभृन्मोक्षपयानुरागी वन्दे मुनीन्द्र श्रुतसागरं तं ।। ४ ॥ नित्यं हि सूरेग्नुकूलवृत्ति कुर्वस्तथासौ खलु सूरिकल्पः । स्यागी सदाभ्यास्मिकशोधनिष्ठः जीवाइसी वर्षशतं पृथिव्यां ॥५॥ भव्याजनीनां स विभास्वरः सन् सत्ता ताम्भोनिधिपूर्णचन्दः। विवादिनांगर्वविखण्डनाय स्याद्वादधाम्बप्रयुत्तः स्तुवे तं ॥ ६ ॥ अध्यात्ममूर्तिः किल संयमी च यः संशयध्वान्तहरो विवस्वान् । योगी सदानियतत्वविच्च स्तुवेऽपि तं सद्व्यवहारविज्ञ॥ ७॥ नयाभिर्वाग्भिरतीबद: श्चर्चासमायां खलु लब्धकीर्तिः । युक्त्या महत्या एफुटयत्यशेषं तवं भूताब्धि तमहं प्रवन्दे ॥ ८॥ वात्सल्यमूर्तिश्च कृपापयोधिः संघे गरीयान् किल साधुवर्गे । साध्वीश्च श्राद्धान मूदुमिष्टवाक्यः सन्तोषयंस्तं शिरसा नमामि ॥६॥ नमोस्तु ते धर्मघुरधराय नमोस्तु ते भव्याहिसंकराय । नमोस्तु ते बोधिसमाधिभाजे नमोस्तु ते साधुगणार्चिताय ॥ १० ॥ नमोस्तु मुनिवर्य 1 ते सकलतापहचंद्रमा । नमोस्तु गुरुवासलत्व गुणरत्ननिधये च ते ॥ क्रियादि जगतां शिवं मधुरवाफसुधां वर्षयन् । पुनातु भविनां मनः शुधिचरित्रपूतो भवान् ।। मया संस्तूयते नित्यं अतसिन्धुर्मुनीश्वरः। कुर्याच्छिवं सुभन्याय मह्यं च जगतेऽपि च ॥

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155