________________
३४ में यदि जिनलिंग के धारी मुनि, आर्यिकादि विद्यमान हैं. पाये जाते हैं तो यह बड़े आश्चर्य की बात है ॥ २२॥
शार्दूलविक्रीडितछन्दः लक्ष्मीस्तं स्वयमभ्युपैति रभसात्कीर्तिस्तमालिंगति प्रीतिस्तं भजते मतिः प्रयतते तं लब्धुमुत्कण्ठया | स्वाश्रीस्तं परिरब्धुमिच्छति मुहुर्मुक्तिस्तमालोकते यः संघ गुणराशिकेलिसदनं श्रेयोरुचिः सेवते ॥२३||
व्याख्या-यः पुमान् अयोरुचिः सन् श्रेयसि कल्याणे धर्मे वा सचिरभिलाषो यस्य स अयोरुचिः ईशः सन् श्रीसंघ सेक्ते तं पुरुषं लक्ष्मीः संपत् रभसा वेगेन स्वयमात्मना अभ्युपैति सन्मुखमायाति । पुनः कीर्तिस्तं पुरुषं आलिङ्गति आलिङ्गनं ददाति । पुनः प्रीतिः स्नेहस्तं भजते सेवते । पुनमत्तिबुद्धिः उत्कंठ्या उत्सुकतया करवा तं नरं लन्धुप्राप्तुं प्रयतते यरनं करोति । पुनः स्वःश्रीः स्वर्गलक्ष्मीस्तं मुहुर्वारं वारं परिरन्धु आलिंङ्गितुमिच्छति । पुनर्मुक्तिः मोक्षस्तं पुरुष आलोकने पश्यति । किविशिष्ट संघं गुणराशिफ्रेलिसदनं गुणसमूहस्य क्रीबागृहं एवं ज्ञात्वा संघः सेव्यः ॥ २३ ।।
अर्थ--कल्याण का इच्छुक जो पुरुष रत्नत्रयादि गुणों के कोटा करने का मन्दिर जो चतुर्विध संघ (जिनसंघ ) की सेवा करता है, लक्ष्मी से शीघ्र ही चारों तरफ से प्राप्त होती है, कीर्ति बसका आलिंगन करती है अर्थात् उसकी सर्वत्र कीर्ति विस्तृत होती है, प्रीति सेवा करती है [ उससे सभी प्राणी स्नेह करते हैं, उसे