________________
स्तिमुक्तावली अथ मारस्य दोषानाह
मन्दाकान्ता छन्दः यस्मादाविर्भवति विततिर्दुस्तरापनदीनां,
यस्मिन् शिष्टाभितचित्त मामलामापिका । . यश्च व्याप्तं वहति वधधी धुम्यया क्रोधदावं,
तं मानाद्रि परिहर दुरारोहमोचित्यवृत्तेः ॥४९।।
व्याख्या-मो भव्यप्राणिन् | औचित्यवृत्तेः इचिताचार करणात तद्योग्यविनयविधानात तं मानानि मान अहंकार एव अद्रिस्त अहंकारपर्वतं परिहर स्यज मुरुच । तं कं यस्मात् मानाद्रे: दुस्तरा तरीतुं अशक्या भापन्नदीनां कष्टारूपनदीनां विततिः श्रेणिराविभवति प्रकटीभवति । अन्यस्मादप्यनदीनां विततिः प्रादुभवति । यथा यस्मिन् मानाद्री शिष्टाभि रुचितगुणप्रामनामापि नास्ति । शिष्टानां उत्तमामा अभिरुचिताः प्रीतिदायिनो ये गुणा ज्ञानादयः
औदार्यादयो का तेषां प्रामः समूहस्तस्य नामापि नास्ति गुणानां लव लेशोपि न। पुनर्यो मानाद्रिः क्रोधदावानलं वहति धसे । कथंभूतं बोधदाचं वधधी धूम्यया व्याप्तं । हिंसाबुद्धिधूमसमूहेनालीदं । पुनः कथंभूतं दुरारोहं आरोदुमशक्यं अथवा औचित्यवृत्तेः योग्यताया दुरारोह ॥४॥
अर्थ-जिस ( मानकषाय ) से अहंकार रूपी पर्वत से कठिनता से पार करने योग्य आपत्तिरूपी नदियों का समूह निकलता है अर्थात् मान के कारण ही अनेक आपत्तियां सिर पर आती हैं, जिस मानरूपी पर्वत में सजन पुरुषों द्वारा ग्रहण करने योग्य गुण रूपी