________________
US
सूक्तिमुक्तावली अथ सन्तोषगुणमाह शार्दूलविक्रीडित छन्द:
'जातः कल्पतरुः पुरः सुरगवी तेषां प्रविष्टागृहं । चिंतारत्नमुपस्थितं करतले प्राप्तो निधिः सन्निधिं ॥ विश्वं वश्यमवश्यमेव सुलभाः स्वर्गापवर्गश्रियो । ये संतोष मशेषदोषदहन ध्वंसां विभ्रते || ६०|| )
।
व्याख्या - ये जनाः संतोषं तृष्णा निरोधं विभ्रते धरंति तेषां पुरोsh कल्पतरुः कल्पवृक्षो जातः प्रत्यक्षोऽभूत । पुनस्तेषां गृहं सुरaat कामधेनुः प्रविष्टा आगता । पुनस्तेषां करतले चिन्तामणिरत्नं पस्थितं भागतं । पुनस्तेषां निधानं द्रव्यस्य निधिः सन्निधिं समीपं प्राप्तः । पुनर्विश्वं जगत् अवश्यं निश्चितं तेषां वश्यं जातं । पुनस्तेषां स्वर्गापवर्गत्रियः देवलोकमोक्षसंपदः सुलभाः सुप्रापाः स्युः । कथभूतं संतोषं अशेषदोषदहनासांबुदं अशेषाश्च ते दोषाश्च अशेषदोषाः तेषां दहनं तस्य दहनस्य ध्वंसः अशेषदोषध्वंसनाय अम्बुदः मेघः तं । अतः संतोष एव कर्तव्यः अत्र सुभौम चक्रवर्तिदृष्टान्तः ॥ ६० ॥ इति लोभप्रक्रमः
(अर्थ--- जो पुरुष सम्पूर्ण दोष रूपी अग्नि को नष्ट करने के लिए मेघों के समान सम्तोष को धारण करते हैं उनके आगे कल्पवृक्ष उत्पन्न हो जाता है, कामधेनु उनके घर में प्रवेश करती है, चिन्तामणि रहन उनके हस्ततल में उपस्थित हो जाता है, निधि उनके निकट आ जाती है, स्वर्ग मुक्ति की लक्ष्मी सुलभता से