________________
सूक्तिमुक्तापली प्राणों को खो देते हैं, मृत्यु को प्राप्त हो जाते हैं तो वह प्रमादी . पुरुष जो पांचों इन्द्रियों के वशीभूत हो सका क्या २ अनर्थ नहीं होगा अतः इन्द्रिय-विजय ही बीवोंका कल्याणकारी मार्ग है। पुनराह
शिखरिणी छन्दः प्रतिष्ठा यन्निष्ठां नयति नयनिष्ठां विघटय-- त्यकृत्येष्वाधचे मतिमतपसि प्रेम तनुते । विवेकस्योत्सेकं दिलपति दते च विपदं । पदं तदोषाणां करणनिकुरुम्यं कुरु वशे ||७०||
व्याख्या-भो मव्य । तत् करणानां इन्द्रियाणां निकुरुवं समूहं यशे कुरु वश्यतां नय आस्मात विधेहि । तरिकं यस्करणनिकुरु' प्रतिष्ठा महस्वं निष्ठां अवसानं क्षयं नयति प्रापयति । पुनर्यत् नयनिष्ठां न्यायस्थिति विघटयति स्फेटयति । पनयंत अकृत्येवनाचारेषु मति बुद्धिं भाषते स्थापयति । पुनः असपसि अविरती प्रेम सनुते नेहं करोति। पुनर्यन् विपद वापदं कष्ट ते ददाति । पुनमत् विवेकस्य कस्याकस्यविचारस्य अनेक उन्नत विदलयति विध्वं. सयति । तस्करणनिकुरुब इन्द्रियसमूह स्वक्शे कुरु । कथंभूतं वोषाणां पदं स्थाने ।। ७०॥
अर्थ-जो इन्द्रिय-समूह प्रतिष्ठा को बिगाड़ देता है, न्यायमार्ग को नष्ट करता है, पापकार्यो में शुद्धि लगाता है, कुसप