SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ सूक्तिमुक्तापली प्राणों को खो देते हैं, मृत्यु को प्राप्त हो जाते हैं तो वह प्रमादी . पुरुष जो पांचों इन्द्रियों के वशीभूत हो सका क्या २ अनर्थ नहीं होगा अतः इन्द्रिय-विजय ही बीवोंका कल्याणकारी मार्ग है। पुनराह शिखरिणी छन्दः प्रतिष्ठा यन्निष्ठां नयति नयनिष्ठां विघटय-- त्यकृत्येष्वाधचे मतिमतपसि प्रेम तनुते । विवेकस्योत्सेकं दिलपति दते च विपदं । पदं तदोषाणां करणनिकुरुम्यं कुरु वशे ||७०|| व्याख्या-भो मव्य । तत् करणानां इन्द्रियाणां निकुरुवं समूहं यशे कुरु वश्यतां नय आस्मात विधेहि । तरिकं यस्करणनिकुरु' प्रतिष्ठा महस्वं निष्ठां अवसानं क्षयं नयति प्रापयति । पुनर्यत् नयनिष्ठां न्यायस्थिति विघटयति स्फेटयति । पनयंत अकृत्येवनाचारेषु मति बुद्धिं भाषते स्थापयति । पुनः असपसि अविरती प्रेम सनुते नेहं करोति। पुनर्यन् विपद वापदं कष्ट ते ददाति । पुनमत् विवेकस्य कस्याकस्यविचारस्य अनेक उन्नत विदलयति विध्वं. सयति । तस्करणनिकुरुब इन्द्रियसमूह स्वक्शे कुरु । कथंभूतं वोषाणां पदं स्थाने ।। ७०॥ अर्थ-जो इन्द्रिय-समूह प्रतिष्ठा को बिगाड़ देता है, न्यायमार्ग को नष्ट करता है, पापकार्यो में शुद्धि लगाता है, कुसप
SR No.090482
Book TitleSuktimuktavali
Original Sutra AuthorSomprabhacharya
AuthorAjitsagarsuri
PublisherShanti Vir Digambar Jain Sansthan
Publication Year
Total Pages155
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy