________________
सूक्तिमुक्तावली संसार का क्षय करती है । यदि तुम कीर्ति, कल्याण, सम्पचि आदि के लिए दुर्जनता का व्यवहार करोगे तो समझो कि तुम जल सिंचन करने योग्य धान्य में अग्नि डालने का कार्य करते हो । इसलिए दुजनता का व्यवहार सर्वथा त्यागने योग्य है और सज्जनता का व्यवहार ही कल्याणकारी है।
दारिद्रय पि सुजनव श्रेष्ठत्याह
पृथ्वीना वरं विभववन्ध्यता सुजनभावभाजां नृणामसाधुचरितात्मनां न पुनरूर्जिताः संपदः । कृशत्वमपि शोभते सहजमायती सुन्दरं । विपाकविरसा न तु श्वयथुसंसरा स्थूलता ।।६३।।
व्याख्या-धरमिति सुजनभावभाजा सौजन्यसहितानां नृणां पुसा विभवस्य बंध्यता निष्फलता । निद्रव्यता दारिद्रयमेव वर श्रेष्ट असाधुचरितेन भर्जिताः दोर्जन्येन पार्जिताः संपदः श्रियोपि वरं न श्रेष्ठा न श्लाघ्या न । कथभूता संपदः ऊर्जिताः बलिष्ठाः प्रचुराः तत्र दृष्टान्तमाहः सहज स्वाभाविक कृशत्वं दौर्बल्यमपि शोभते । तु पुनः श्वयधुसंभवा शोफा जाता स्थूलता पीनतापि न वर न श्रेष्ठा। कथं भूतं कृशत्व आयती पत्तरकाले आगामिकाले सुन्दरं शोभनं । कथभूता स्थलता विपाके परिणामे अन्त्ये विरसा दारुणा ॥ ६३ ॥