________________
मिलादल्ली शुचि भूमिगतं तोयं, शुचिर्नारी पतिव्रता । शुचिधर्मपरो गजा, ब्रह्मचारी सदा शुचिः ।।
अर्थ-भूमिगत कूप का जल शुद्ध होता है, पतिव्रता की पवित्र होती है, धर्मात्मा राजा पवित्र माना गया है और ब्रह्मचारी पुरुष सदा पवित्र होता है ।।४।।
पवित्र होती है. प्रमाला
अथ परिप्रहदोषानाह..
शार्दूलविक्रीडित छन्दः कानुष्यं जनयन् जडस्य रचयन्धर्मद्रुमोन्मूलनं क्लिश्नन्नीतिकृपाक्षमाकमलिनी लोभाम्बुधिं वर्द्धयन् । " मर्यादातटमुद्रुजन्छुभमनोहंसप्रवासं दिशन् किन्न क्लेशकरः परिग्रहनदीपूरः प्रद्धिं गतः ॥४१॥
व्याख्या-परिग्राहो धनधान्यक्षेत्रगृहरूप्यसुवर्णकुयद्विपदः चतुः पदानां संग्रहोमूर्छा स एष नदीपूरः सरिस्प्रवाहः प्रवृद्धिं गतः उपचयं प्राप्तः सन् । किं क्लेशकरः कष्टदायी न स्यात् अपितु स्यादेव । किं कुर्वन् जलस्य परिग्रहसंग्रह फस मूर्खजनस्य कालुष्यं क्लिष्टाध्यवसायत्वं जनयन् उत्पादयन् अन्योपि नदीपूरोपि प्रशृद्धः सन् जलस्य पानीयस्य कालुष्यं अविलत्वं जनयति । उलयोरक्यं जस्य जलस्य । पुनः किं कुर्वन् धर्म एव द्रुमो वृक्षः तस्योन्मूलन उत्पादन रचयन् कुर्वन् अन्योपि नदीपूरः प्रवृद्धोवृक्षाणां उत्पाटनं करोति । पुनः किं कुर्वन् नीतिकपाक्ष माकमलिनी नीतिायः कृपा