________________
सूक्तिमुक्तावली है, पुण्य रूप वन को दायामल समान है, कोमल परिणाम रूप मेघ के उड़ाने के लिये पवन समान है। [ परिग्रह की तृष्णा के कारण कोमल परिणाम कभी हो नहीं सकते ) तथा नय रूप जो कमल 4 उसको जलाने के लिये तुषार के तुल्य है ऐसा विचारकर पदाथों में अतिशय अनुराग त्यागने योग्य है।
मपि परिहोगमा--
शार्दूलविक्रीडितछन्दः प्रत्यर्थी प्रशमस्य मित्रमधृतेमोइस्य विश्राममा । पापानां खनिरापदांपदमसद्ध्यानस्य लीलावनं ।। व्याक्षेपस्य निधिर्मदस्य सचिवः शोकस्य हेतुः कलेः । केलीवेश्मपरिग्रहः परिहतेयोग्यो विविक्तात्मना ।।४।।
व्याख्या-भो मव्याः ! अयं परिग्रहो मुर्छाधिक्य विवितामना विवेकवता पुसा परिहतेः परिहारस्य योग्यः परिहर्तुमुचितः । कीहशः प्रशमस्य उपशमस्य प्रत्यर्थी शत्रुः । पुन: अघृतेः असंतोषस्य मित्रं सुहत् । पुनर्मोहस्य मोहनीयकर्मणः वा विश्रामभुः विश्रामस्थानं । पुनः पापानां अशुभकर्मणां स्वनिः खानिः । पुनरापदा कष्टानां पई आस्पदं 1 पुनरसद्धचानस्य आरौिद्रध्यानस्य लीलावनं क्रीडावनं । पुनब्यांक्षेपश्य व्याकुलस्य निधिनिधानं । पुनर्मदत्य अहंकारस्य सचिवो मंत्री । पुनः शोकस्य हेतुः कारणं । पुनः कलेः कलहस्य केलीवेश्म कोडागृहमित्यर्थः ॥ ४३ ॥
वर्ष- कैसा है परिग्रहः-समता भाव का शत्रु है, अधैर्य का मित्र है अर्थात् परिग्रही के किसी कार्य में धैर्य नहीं रहता, मोह