Book Title: Suktimuktavali
Author(s): Somprabhacharya, Ajitsagarsuri
Publisher: Shanti Vir Digambar Jain Sansthan

View full book text
Previous | Next

Page 60
________________ सूक्तिमुक्तावली स्फुरायमान होती है, धर्म वृद्धि को प्राप्त होता है, पाप नष्ट होता है और स्वर्ग तथा मोक्ष के सुख को प्राप्त करते हैं ।। ३६ ॥ पुनः शीलादिह लोकेऽपि कष्टानि यांतीत्याह शार्दूलविक्रीडित छन्दः तोयत्यग्निरपि सजत्यहिरषि व्याघ्रोपि सारंगति । व्यालोपिश्चति पर्वतोऽप्युपलति श्वेदोऽपि पीयूषति ।। विघ्नोऽप्युत्सवति नियत्यरिरपि क्रीडातडागत्ययानाथोऽपि स्वगहमागपि कृणां शीलामा ४॥ व्याख्या-नृणां मनुष्याणां ध्रुवं निश्चितं शीलप्रभावात् अग्निरपि होयति तोमिवाचरति जलवत् शीतलं स्यात् । तथा अहिरपि सर्पोपि सजति सगिवाचरति पुष्पमाला इवाचरति पुनः शीलप्रभावातद् व्याघ्रोऽपि सिंहोपि सारंगति सारंग इव हरिण इवाचरति । पुमा लोपि दुष्टगजोपि अश्षति अश्व इवाचरति तथा विषमः पर्वतोपि उपलति उपल इवाचरति सामान्यपाषाण इवाचरति पुनः श्वेशोपि विधमपि पीयूषति पीयूष इवाचरति अमृतमिवाचरतीत्यर्थः । विघ्नोप्यंतरायोपि आपदपि उत्सवति उत्सष इवाचरति । विघ्नोप्युत्सव एव भवति । तथा अरिरपि शत्रुरपि प्रियति प्रिय इवाचरति | शत्रुरपि प्रिय एव भवति । तथा अपांनायोपि समुद्रोऽपि क्रीडानसागति खेलनसरोवर इवाचरति । अटव्यपि अरण्यमपि स्वगृहति स्वगृहभिवाचरति । नृणां शीलप्रभावादेतानि १ शीलप्रभावान्नृणाम् इति पाठान्तरम् ।

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155