________________
सूक्तिमुक्तावली स्फुरायमान होती है, धर्म वृद्धि को प्राप्त होता है, पाप नष्ट होता है और स्वर्ग तथा मोक्ष के सुख को प्राप्त करते हैं ।। ३६ ॥ पुनः शीलादिह लोकेऽपि कष्टानि यांतीत्याह
शार्दूलविक्रीडित छन्दः तोयत्यग्निरपि सजत्यहिरषि व्याघ्रोपि सारंगति । व्यालोपिश्चति पर्वतोऽप्युपलति श्वेदोऽपि पीयूषति ।। विघ्नोऽप्युत्सवति नियत्यरिरपि क्रीडातडागत्ययानाथोऽपि स्वगहमागपि कृणां शीलामा ४॥
व्याख्या-नृणां मनुष्याणां ध्रुवं निश्चितं शीलप्रभावात् अग्निरपि होयति तोमिवाचरति जलवत् शीतलं स्यात् । तथा अहिरपि सर्पोपि सजति सगिवाचरति पुष्पमाला इवाचरति पुनः शीलप्रभावातद् व्याघ्रोऽपि सिंहोपि सारंगति सारंग इव हरिण इवाचरति । पुमा लोपि दुष्टगजोपि अश्षति अश्व इवाचरति तथा विषमः पर्वतोपि उपलति उपल इवाचरति सामान्यपाषाण इवाचरति पुनः श्वेशोपि विधमपि पीयूषति पीयूष इवाचरति अमृतमिवाचरतीत्यर्थः । विघ्नोप्यंतरायोपि आपदपि उत्सवति उत्सष इवाचरति । विघ्नोप्युत्सव एव भवति । तथा अरिरपि शत्रुरपि प्रियति प्रिय इवाचरति | शत्रुरपि प्रिय एव भवति । तथा अपांनायोपि समुद्रोऽपि क्रीडानसागति खेलनसरोवर इवाचरति । अटव्यपि अरण्यमपि स्वगृहति स्वगृहभिवाचरति । नृणां शीलप्रभावादेतानि
१ शीलप्रभावान्नृणाम् इति पाठान्तरम् ।