________________
सूक्तिमुक्तावली भय सत्यवचनस्य प्रभाव प्रकटयति
शार्दूलविकीहितछन्दः विश्वासायतनं विचिदलनं देवः कृताराधनं । मुक्तेः यथ्यदनं जलाग्निशमनं व्याघ्रोरगस्तम्भनं ।। श्रेयस्संवननं समृद्धिजननं सौजन्यसंजीवनं । कीः केलिवन प्रभावभवनं सत्यं वचः पावनं ।।२९।।
व्याख्या-भो भव्याः । सत्यं वचो हितं प्रियं वदस्विति - शेषः । काभूतं सत्यं वचः विश्वासायतनं विश्वासस्य पायतनं श्यानं
पुनः कथंभूतं विचिदलनं विपत्तीनां आपदा स्फेटकं । पुनः कशंभूतं देवैः सुरैः कृताराधन सेवनं यस्य तत् । पुनर्मुक्त: सिद्धः पथि मार्गे अदनं संबलं । तया जलाग्निशमन जलान्योः उपशामकं । पुनः कथंभूतं च्याम्रोरगस्तम्भनं च्यात्राणां सिंहानां वरगारणां साणां च स्तम्भकारकं । पुनः श्रयसो मोक्षस्य कल्याणस्य घा संवननं घशीकरणं । पुनः समृद्धिजननं समृद्धीनां संपदा संपादकं । पुनः कथंभूतं सौजन्यसंजीवन सुजनतायाः संजीवन समुत्पादकं । तया की - यशसः केलिवर्ग कोसावनं । पुनः कीभूतं प्रभावभवनं प्रभावत्य महिम्नो गृहं । पुनः कथंभूतं पावनं पवित्रकारकमित्यर्थः ॥ २६॥ : भर्थ-सत्य षचन कैसा है ? विश्वास का घर है. विपत्ति को दूर करने वाला है, देवों के द्वारा जिसका भाराधन किया गया है, मुक्ति के लिये पाथेय ( कलेवा ) समान है, अल और अग्नि को शान्त करने वाला है अर्थात् सत्य के प्रताप से जल तथा अग्नि का