SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ सूक्तिमुक्तावली भय सत्यवचनस्य प्रभाव प्रकटयति शार्दूलविकीहितछन्दः विश्वासायतनं विचिदलनं देवः कृताराधनं । मुक्तेः यथ्यदनं जलाग्निशमनं व्याघ्रोरगस्तम्भनं ।। श्रेयस्संवननं समृद्धिजननं सौजन्यसंजीवनं । कीः केलिवन प्रभावभवनं सत्यं वचः पावनं ।।२९।। व्याख्या-भो भव्याः । सत्यं वचो हितं प्रियं वदस्विति - शेषः । काभूतं सत्यं वचः विश्वासायतनं विश्वासस्य पायतनं श्यानं पुनः कथंभूतं विचिदलनं विपत्तीनां आपदा स्फेटकं । पुनः कशंभूतं देवैः सुरैः कृताराधन सेवनं यस्य तत् । पुनर्मुक्त: सिद्धः पथि मार्गे अदनं संबलं । तया जलाग्निशमन जलान्योः उपशामकं । पुनः कथंभूतं च्याम्रोरगस्तम्भनं च्यात्राणां सिंहानां वरगारणां साणां च स्तम्भकारकं । पुनः श्रयसो मोक्षस्य कल्याणस्य घा संवननं घशीकरणं । पुनः समृद्धिजननं समृद्धीनां संपदा संपादकं । पुनः कथंभूतं सौजन्यसंजीवन सुजनतायाः संजीवन समुत्पादकं । तया की - यशसः केलिवर्ग कोसावनं । पुनः कीभूतं प्रभावभवनं प्रभावत्य महिम्नो गृहं । पुनः कथंभूतं पावनं पवित्रकारकमित्यर्थः ॥ २६॥ : भर्थ-सत्य षचन कैसा है ? विश्वास का घर है. विपत्ति को दूर करने वाला है, देवों के द्वारा जिसका भाराधन किया गया है, मुक्ति के लिये पाथेय ( कलेवा ) समान है, अल और अग्नि को शान्त करने वाला है अर्थात् सत्य के प्रताप से जल तथा अग्नि का
SR No.090482
Book TitleSuktimuktavali
Original Sutra AuthorSomprabhacharya
AuthorAjitsagarsuri
PublisherShanti Vir Digambar Jain Sansthan
Publication Year
Total Pages155
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy