________________
सूक्तिमुक्तावली व्याख्या-कृपान्तरं कृपया भद्र अन्तरं मध्यं यस्य सत कृपान्तरं ईशे चेतः चित्तं करोति स पुमान् स्वस्य आयु... र्जीवितं दीर्घतर अधिकं करोति । तथा वपुः शरीर परतरं अतिप्रधानं करोति प्रजोत्रं नाम कुवा गरीमातरं अतिगरिष्ट उच्चैर्गोत्ररूप करोति । पुनर्वित्तं धनं भूरितरं अतिप्रचुरं करोति । पुनर्थों पीयं बहुतरं प्राज्यं करोति । स्वामित्वं प्रभुत्वं उच्चत्तरं सर्वोत्कृष्ट करोति । तथा भारोग्यं नीरोगत्वं विगतान्तरं अन्तररहितं निरन्तर करोति । तथा त्रिजगतस्य त्रिभुवनस्य श्लाध्यत्वं श्लाघनीयलां अल्पे. तरं प्रचुरं करोति । त्रिभुवनमपि ते श्लाघते। तथा संसाराम्बुनिधि भवसमुद्रं सुतरं सुखेन तरीतुं शक्यं करोति । व्यासहितं चेतः एतानि वस्तूनि करोति उत्पादयति अतः कारणात् सर्वे जीवेषु दयेव कर्त व्या । अत्रमेघरथराज्ञो दृष्टान्तः । तथा इरिषलधीवरस्य च होतो वाच्यः ।। २८ ।। इति अहिंसा प्रक्रमः ।
अर्थ- दया से आद्रं अयोत् भागा है चित्त जिसका ऐसा पुरुष अपनी आय को बढ़ाता है, शरीर को मनोज्ञ करता है, गोत्र को बढ़ाना है. बल को बढ़ाता है स्वामीपना को उच्च करता है, आरोग्यता को अन्तराय रहित करता है, तीनलोक में अधिक प्रशंसा का भाजन होता है, संसार समुद्र को भासानी से पार करता है।
भावार्थ-दयालु पुरुष दीर्घायु होते हैं, मनोज्ञ शरीर प्राप्त करते हैं, प्रशस्त गोत्र प्राप्त पाते हैं, अधिक बैभव शाली होते हैं, बलिष्ठ होते हैं, अनेक पुरुष जिनके आगे नतमस्तक होते हैं, ऐसा स्वामित्व प्राप्त करते हैं, सदा आरोग्य शरीरपाले होते हैं, तीन लोक में यश के भाजन होते हैं वे संसार पार कर मुक्तिपद पाते हैं ॥ २८ ॥