________________
सूक्तिमुक्तावली
३५ चाहते हैं ] सुधुद्धि इसको उत्कण्ठा से प्राप्त करने का प्रयत्न करती है अर्थात् उसे शीघ्र ही सम्यग्ज्ञान [आत्मज्ञान ] की प्राप्ति होती है, स्वर्ग की लक्ष्मी उसे प्राप्त करने के लिए बार बार इच्छा करती है और तो क्या ? मुक्ति उसके देखने की प्रतीक्षा करती है ॥ २३ ॥
शार्दूलविक्रीडितछन्दः यद्भक्तः फलमहंदादिपदवीमुख्यं कृषः शस्यवच् । चक्रित्यत्रिदशेन्द्रशादिढणाइ प्रासङ्गिक भीगते । शक्ति यन्महिमस्तुतौ न दधते वाचोऽपि वाचस्पतेः । संघः सोऽधहरः पुनातु चरणन्यासः सतां मंदिरं ॥२४॥
व्याख्या-स.श्रीसंघश्चरणन्यास: स्वपादस्थापनैः कृतः सतां सत्पुरुषायां साघुमनुष्याणां मन्दिरं गृहं पुनातु पवित्रयतु । सः कः यभक्तः यस्य संघस्य भक्त: मईदादिपदवी ती करादिपप्राप्तिमुख्यं फलं वर्तते किंवत् रुपः क्षेत्रादेः शस्यवत् धान्यवत चक्रित्वविदचंद्रासादिचक्रवर्तित्वं इंद्रपदत्वादिकं चप्रासङ्गिक प्रसंगादागतं फल गीयते कथ्यते किंवत् कृपेस्तृण्वत् पलालादिवत् । पुनर्यमहिमस्तुती यस्य संघस्य प्रभाववर्णनं यस्मिन् वाचस्पतेरपि वाचो वाण्यः शक्ति सामथ्र्य न दधते न धारयन्ति । किविशिष्टः संघः अघहरः अ पापं हरति यः सः अघहरः इति ज्ञात्वा श्रीसंघः स्वगृहे आहूय सम्यकपूजनीयः ॥ २४ ॥
अर्थ--खेती करने का मुख्य उद्देश्य अन्न पैदा करना है, उसी प्रकार संघ की भक्ति का मुख्यफल अरिहन्त आदि पदवी प्राप्त