________________
सूक्तिमुक्तावली
अर्थ-धर्म, अर्थ, काम इन तीन पुरुषार्थों के साधन बिना मनुष्य की आयु पशु-समान है और उनमें धर्मं पुरुषार्थ सबसे मुख्य है। क्योंकि धर्म के बिना अर्थ - पुरुषार्थ और काम पुरुषार्थ की सिद्धि नहीं होती ।
-
अथ नरभवस्य दुर्लभत्वमाह
यः प्राप्य दुष्प्राप्यमिदं नरत्वं धर्मं न यत्नेन करोति मूढः । क्लेशप्रबन्धेन स लब्धमधौ, चिन्तामणि पातयति प्रमादात् ॥४॥
व्याख्या - यो मूढो मूर्खः इदं दुष्प्राप्यं नरत्वं प्राप्य यत्नेन उद्यभेन धर्मं न करोति स क्लेशप्रबन्धेन लब्धं चिन्तामणि रत्नं प्रमादात् आलस्यात् अध समुद्रे पातयति । यो मूर्खः पुमान् दुःखेन महस्क ेन प्राप्यं ।
'चोर' पास'ं' जूबा' रमणार' सुमणि' 'चक्कं वा । कुम्मं जुग मणुयलंभे " ।।
१०
परमाणु
दस
दिता
ब० पू० ३६७ t
इत्यादि दशभिर्हप्रान्तैः ।
एवं दुर्लभं नरत्वं मनुष्यजन्म प्राप्य लब्ध्वा यत्नेन सावधानतया श्रीवीतरागप्रणीतं धर्मं न करोति उत्प्रेक्षते । सः पुमान् क्लेशप्रवन्धेन महता कष्टेन अतिप्रयासेन लब्धं प्रत्यक्ष प्राप्तं चिंतामणिरनं प्रमादाद् अन्य समुद्र पातमति । अत्र ब्राह्मण रस्नीपदेव्या एवं चिंतामणिरत्नं समुद्र पातनसम्बन्धो वाध्यः | भो भव्यमाखिम् । एवं ज्ञास्या मनसि विवेकमानीय मनेन धर्म एव कायैः ।