Book Title: Suktimuktavali
Author(s): Somprabhacharya, Ajitsagarsuri
Publisher: Shanti Vir Digambar Jain Sansthan
View full book text
________________
सूक्तिमुक्तावली व्याख्या-मो भव्याः त्रिवर्गसंसाधनमंतरेण नरस्य आयुः पशोरिव विफलं ज्ञेयम् । धर्मार्थकाममोक्षाश्चत्वारः पुरुषार्थाश्चतुर्व- . गस्तेिषां मध्ये साम्प्रतं अस्मिन् भरतक्षेत्रे मोक्षः साधयितुं न शस्यः । अतः कारणात शेषास्त्रिवर्गाः धर्मार्थकामरूपास्तेषां त्रिवर्गाणां संसाधनं उपार्जनमन्तरेण विना नरस्य मनुष्यस्य आयुः श्रीवितं पशोरिव विफलं निष्फल वृथत्यर्थः । थेन नरेण धमाकामानां साधनमुपा
नं न क्रियते तस्य जीवितं पशोरिव छागदेरिव वृथा निष्फलं । तथा चोरू।
धर्मार्थकाममोक्षाणां, यस्यैकोऽपि न विद्यते । अजागलस्तनस्येव निःफलं तस्य जीवितम् ॥१॥
इति ! ते अयोपि किं सहशाः वा किनिदन्तमित्याह तत्रापि त्रिवर्गपि धर्म प्रवरं वदति श्रेष्ठ कथयन्ति । कुतः यत् यस्मात् कारणात् तं धर्म विना अर्थकामो न भवतः । येन पुरुषेण पूर्वमन्मनि पर्मः कृतो भवति तस्यैवानार्थकामौ भवतः नान्यस्य । यदुरा
कि जंपिणेन बहुणा जं जं दीसइ समच्छ जियलोए । इंदियमणोभिरामं तं तं धम्मफलं सव्वं ॥३॥
अतः कारणात् त्रिवर्णो धर्म एव श्रेष्ठः । भो भव्यप्राणिन् ! एवं ज्ञात्वा मनसि विवेकमानीय श्रीसर्वज्ञप्रणीतो धर्म एवं आचररणीयः । धर्ममापरता सतां यत्पुण्यमुत्पद्यते तत्पुण्यप्रसादात् सत्तरोत्तर मांगलिक्यमाला आविर्मयतु विस्तरंतु ॥ ३ ॥

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 155