________________
सूक्तिमुक्तावली
विवेकमानीय संसारसमुद्रतारकः श्रीधर्म एवाराध्यः आरामवतां च
तत्पुण्यप्रसादादुत्तरोत्तरमाङ्गलिक्यमाला
१२
सतां यत्पुण्यमुत्पद्यते विस्तरन्तु ॥ ७ ॥
अर्थ - इस अपार संसार में कठिनता से प्राप्त किये गये मनुष्य भव को पाकर जो व्यक्ति इन्द्रिय विषयों के सुख की तृष्णा में आसक्त - सना हुआ सर्वज्ञ वीतराग प्रणीत जिनधर्म को पालन नहीं करता वह मूर्खों में मुख्य कहा जाता है । वह समुद्र में डूबते हुये महान् जहाज को छोड़ कर पत्थर की शिला को पकड़ने का प्रयत्न करता है ।
अस्मिन शास्त्रे एतान्युपवेशद्वाराणि कथयिष्यन्ते इत्युपदेशद्वारेण वृत्तमाह
शार्दूलविक्रीडित छन्द:
भक्ति तीर्थकरे गुरौं जनमते संघ च हिंसानृतस्याब्रह्मपरिग्रहाद्युपरमं क्रोधावरीणां जयं । सौजन्यं गुणिसंगमिन्द्रियदमं दानं तपोभावनां वैराग्यं च कुरुष्व निर्वृतिपदे यद्यस्ति गन्तुं मनः ||८||
व्याख्या - भो भव्यप्राणिन् । यदि रात्र निर्वृत्तिपये मोक्ष स्थाने गन्तु मनोऽस्ति तदा त्वं तीर्थाकरे श्रीवीतरागे भक्ति पूजां कुरुष्व । पुनर्गुरौ धर्मोपदेशके मति कुरु । पुनर्जिनमते जिनशासने भक्ति कुरु । पुनस्चतुर्विधसंधे साधुसाध्वीरूपे संघे भक्तिं कुरु । पुनः हिंसाऽनृतस्तेथाऽब्रह्मपरिमहाद्य परमं कुरु । हिंसा जीवषघः प्राणाति