Book Title: Suktimuktavali
Author(s): Somprabhacharya, Ajitsagarsuri
Publisher: Shanti Vir Digambar Jain Sansthan

View full book text
Previous | Next

Page 30
________________ सूक्तिमुक्तावली निमज्जन्त जन्तु नरकहर रक्षितुमलं गुरोर्धर्माधर्मप्रकटनपरास्कोऽपि न परः ।।१।। व्याख्या - नरककुहरे नरकविवरमध्ये निमज्जन्तं ब्रहन्तं पतन्तं सन्त जन्तुं जीवं गुरोरन्यः कोपिरक्षितुं अलं न कश्चिदपि त्रातुं समयों न । कधी पिता जनको रक्षितु नालं माता जननी नाल भ्राता सहोदरो नाल प्रिया अत्यन्तं बल्लमा सहचरी स्त्री रक्षितु नार्म । सूनुमिवहः पुत्रगणोपि रक्षितुं नाल सुहन्मित्रमपि नालं न समर्थः । स्वामी नायकोऽपि नाले किंभूतः स्वामी माद्यत्करिभटरथाश्वः मार द्यतोमदोन्मत्ताः करिणो गजाः भटाः सुभटाः स्थाः स्यन्दनाः अश्वाश्च यस्य सः पर्व बलवानपि स्वामी रक्षितुं नालं । पुनः परिकरः प्रभूतसेवकादिवर्गोपि नरके पतन्तं रक्षितुमलं न समयों न । किन्तु एको गुरुरेव नरके पतन्तं जीनं रक्षितुं समर्थः गुरोः परः कोपि नरके पतन्तं जीनं रक्षितुं समर्थो न। किविशिष्टाद्गुरोः धर्माधर्मप्रकट नपगद् धर्म श्च अधमश्च धर्माधर्मी पुण्यपापे तयोः प्रकटने प्रकाशने परस्तत्परो यः सः तस्मात् । गुरुः धर्माधर्मी द्वापि दर्शयति ततश्च यः प्राणी धर्ममंगीकरोति स नरके न पतति किंतु सुगतिभाग भवति मो भव्यप्राणिन् ! एवं ज्ञात्वा मनसि विवेकमानीय मरकपतनाद्रक्षणाय समर्थोगुरुरेव सेव्यः सेवमानानां च यत्पुण्यमुत्पद्यते तत्पुण्यप्रसादादुचरोत्तरमांगलिक्यमाला विस्तरन्तु ॥ १५ ॥ अर्थ.--धर्म अधर्म को प्रगट करने में तत्पर ऐसे गुरु से अन्य कोई भी पिता माता, भाई, स्त्री, पुत्रसमूह मित्र स्वामी,

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155