________________
२४
सूक्तिमुक्तावली मदोन्मत्त हाथी, योद्धा, रथ, घोड़े आदि परिकर नरक के विलों [विवर ] में पढ़ते हुए (डूच ने हुये ) प्राणी को रक्षा करने में समर्थ नहीं है।
__ भावार्थ---नरक रूपी समुद्र में डूबते हुए प्राणी को माता पिता आदि कोई भी निकालने में समर्थ नहीं है, एक श्रीगुरु ही समर्थ हैं ऐसा जानकर श्रीदिगम्बर जैनगुरु का ही आश्रय लेना कार्यकारी है। अथ गुरोः आज्ञामाहात्म्यमाह
शार्दूलविक्रीडित छन्दः (किं ध्यानेन भवत्यशेषविषय, त्यागैस्तपोभिः कृi पूर्ण भावनयालमिन्द्रियदमैः पर्याप्तमाप्तागमः । किंत्वेकं भवनाशनं कुरु गुरुप्रीत्या गुरोः शासनं सर्वे येन विना विनाथबलवन् स्वार्थाय नालंगुणाः ॥१६॥
व्याख्या-भो भव्याः गुरोः शासनं गुरोः पानां विना चेत भ्यानं कृतं तर्हि तेन घ्यालेन किं अपितु न किमपि फलं । पुन: अशेषविषयस्यागै भवतु पूर्ण जातसमरतविषयानां परिहारेणापि न किमपि फलां । पुनः श्रशेषतपोभिः कृतं गुरोः आज्ञा विना । षष्पाष्टमवशमा युपवासादिपक्षक्षपणमासक्षपणसिंहतिःकोडितादिभिस्तपोभिः कृतं सम्पूर्ण जातं अर्थान्न किमपि । पुनर्भावनया शुभभावेनापि पूर्ण जातं । पुनः इन्द्रियदमैः पंचेंद्रियाणां दमनैः कृत्वा बलं पूर्ण जातं । पुनः आप्तागमः सूत्रसिद्धान्तपठनैरपि पर्याप्त पूर्ण जातं तईि कि किंतु गुरुप्रीत्या गरिष्ठवात्सल्येन अघिकादरेण एकं गुरोः शासन आज्ञों कुरु । गुरोरेवाज्ञां शुद्धा पालय किंभूतं गुरोः शासनेन आनया