________________
"
सूक्तिमुक्तावली
११
अर्थ- जो नीच पुरुष पवित्र एवं कल्याणकारी वीतराग
धर्म को पाकर भोगों की आशा से उसे छोड़ कर अन्य संसार के कामों में दौढ धूप लगाते हैं अर्थात् विषय भोगों में मग्न हो जाते हैं वे बुद्धि महल में लगे हुए कल्पवृक्ष को उखाड़ कर धतूरे के पेड़ को बोते हैं, चिन्तामणि रत्न को दूर फेंक कर कांच का टुकड़ा स्वीकार करते हैं, पर्वत सदृश ऊंचे हाथी को बेच कर गधे को खरीदते हैं।
अथ नरभवस्य धर्मसामप्रचाश्च दुर्लमस्त्रमाहशिखरिणी छन्दः
अपारे संसारे कथमपि समासाद्य नृभवं न धर्मं यः कुर्यादिपरः। बढन् पारावारे प्रवरमपहाय प्रवहणं स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते ॥ ७ ॥
व्याख्या - त्रः पुमान् विषयसुखतृष्णातर छितः सन् विषया कामभोगानां शब्द रूपरसस्पर्शगन्धानां सुखस्य तृष्णा बांच्छा तया तरलितो व्याहितो व्याकुलीकृतः सन् अपारे अनंते संसारे कथमपि महता कष्टेन नृभवं मनुष्यजन्म समासाद्य प्राप्य घम्मं न कुर्यात् न करोति स पुमान् पारावारे समुद्र व दन् निमज्जन् प्रत्ररमुत्तमं प्रवहणं पोतं अपाय त्यक्त्या तरणार्थमुपलं पाषाणं उपलब्धु गृहीतुं प्रयतते यत्नं करोति उद्यमं करोति कथंभूतः स मूर्खाणां मुख्यः मूर्खेषु वृद्धमूर्खः । अत्र संसारः समुद्रः धर्मः प्रवहणं, विषया: पाषाणसदृशाः इत्युपनयः । भो भव्यप्राणिन् । इति
་
त्वा मनसि