________________
सूक्तिमुक्तावली व्याख्या-मो भव्याः त्रिवर्गसंसाधनमंतरेण नरस्य आयुः पशोरिव विफलं ज्ञेयम् । धर्मार्थकाममोक्षाश्चत्वारः पुरुषार्थाश्चतुर्व- . गस्तेिषां मध्ये साम्प्रतं अस्मिन् भरतक्षेत्रे मोक्षः साधयितुं न शस्यः । अतः कारणात शेषास्त्रिवर्गाः धर्मार्थकामरूपास्तेषां त्रिवर्गाणां संसाधनं उपार्जनमन्तरेण विना नरस्य मनुष्यस्य आयुः श्रीवितं पशोरिव विफलं निष्फल वृथत्यर्थः । थेन नरेण धमाकामानां साधनमुपा
नं न क्रियते तस्य जीवितं पशोरिव छागदेरिव वृथा निष्फलं । तथा चोरू।
धर्मार्थकाममोक्षाणां, यस्यैकोऽपि न विद्यते । अजागलस्तनस्येव निःफलं तस्य जीवितम् ॥१॥
इति ! ते अयोपि किं सहशाः वा किनिदन्तमित्याह तत्रापि त्रिवर्गपि धर्म प्रवरं वदति श्रेष्ठ कथयन्ति । कुतः यत् यस्मात् कारणात् तं धर्म विना अर्थकामो न भवतः । येन पुरुषेण पूर्वमन्मनि पर्मः कृतो भवति तस्यैवानार्थकामौ भवतः नान्यस्य । यदुरा
कि जंपिणेन बहुणा जं जं दीसइ समच्छ जियलोए । इंदियमणोभिरामं तं तं धम्मफलं सव्वं ॥३॥
अतः कारणात् त्रिवर्णो धर्म एव श्रेष्ठः । भो भव्यप्राणिन् ! एवं ज्ञात्वा मनसि विवेकमानीय श्रीसर्वज्ञप्रणीतो धर्म एवं आचररणीयः । धर्ममापरता सतां यत्पुण्यमुत्पद्यते तत्पुण्यप्रसादात् सत्तरोत्तर मांगलिक्यमाला आविर्मयतु विस्तरंतु ॥ ३ ॥