Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
देव मद्दसूरिविरहओ
कहारयण
कोसो ॥ सामन्नगुणाहिगारो
॥१९७॥
-ন6
कोववियारेसु न धम्मववहारेसु, अलियजंपणं भालयलकित्तणेसु न नीइनिवत्तणेसु, सउलविणासो धीवरेसु नाहिगारिमंदिरेसु । ती य पुरीए वत्थवो भूरिवोवजण जाणावियववसायवित्थरो मंथरो नाम सेट्ठी, कमलदलविसालच्छी लच्छी नाम से भज्जा । सबगुणजुत्ता सावदेव भवदेवनामाणो दुवे पुत्ता, अणुरुवकुलुब्भवबालियाकयपाणिग्गहणा य उचिगठिईए कालं बोलेंति ।
एगम् य अवसरे गेहपुरतो मंडवकरणत्थं वेलिं निहणंतस्स सेट्टिणो जेट्ठसुयस्स सव्वदेवस्सं खडकितो निहाणकंठओ । 'किमेयं ?" ति सवित्थरं खणितस्स पथडीहूओ तंबकलसो । विहाडिऊण मुहमुदं तम्मज्झमवलोयंतस्स पुढभवनिहित्ताभरणदंसणे जायं जाईसरणं, मुच्छानिमीलियच्छो य पडिओ धरणिवट्टे । 'हा हा ! किमेयं ?' ति वीजिओ सो वत्थंचलेण । खणंतरेण य उवलद्धचेयणो पुच्छिओ-वच्छ ! किमेयं १ ति । सावदेवेण भणियं- -ताय ! पुद्दभत्रसरण निमित्तमेयं ति । पिउणा भणिय — कहमेवं संभवइ १ । तेण वागरियं— सम्मं निसामेसु —
-
एत्तो पंचमे भवे अहं वसू नाम वणियसुओ उज्जेणीपुरीओ पहाणपणियनिवहमादाय एत्थ पुरीए आगतो । विणिवद्वियं भंड, समासाइओ भूरिदवलाभो । जाया य पइदिणदंसणेण सपणयालावेण य एयभवणसामिणा संभुणा सद्धि मेत्ती । एगम्मि य पत्थावे संकुँतो परचकसंखोभो । ततो मए एगते सिद्धं संभुणो, जहा - किमियाणिं काय ? एसो अस्था-ssभरणसंभारो न तीरह जह तह गोविउं । तेण जंपियं—वीसंस्थो होसु, एत्थ तंत्रमयकलसे खिबिऊण सबसारं एत्थ भवणंगणे निहणसु ति । 'तह' त्ति जायपरमविस्सासेण सवं निवत्तियं मए । सुद्धबुद्धित्तणेण य इओ तओ पेसियनियपरियणो तीए चैव
१ "स्स घड' सं० ॥ २ पूर्वभवस्मरणनिमित्तमेतत् ॥ ३ 'संवृत्तः' सञ्जातः ॥ ४ विश्वस्तो भव, अत्र ताम्रमयकलशे ||
रयणीए एगागी सुत्तो तत्थेव । उप्पन्नगाढलोभेण य संभुणा निबिडकंठावीडणविहिणा विणासिओ हं उववनो तत्थेव परे मूसगतणेण । उवलद्धसरीरवलो य पुइजियधणड्डाणे ओहसन्नाए देरिं काऊण ट्ठाउँ पत्तो । सविसेसवडिउच्छाहो तं चैव हेडओ खेणं वतो खइतो विसहरेणं मतो भुज तम्मि य घरे उपबन्त्र भुयगत्तणेण । पुत्रपडिबंधेण य तहिं चैव निहाणपएसे पुणो पुणो संचरंतो तस परिसपिणा मारिओ हं नउलेण । गयजीवितो थ पुणो एत्थेव घरे घरवणो जाओ पुत्तभावेण, बालत्तणमइकंतो पढाविओ किं पि समुचियकलं, पत्तो कमेण तारुन्नं ।
ताव रई ताव मई तात्र च्चिय दिसिविभागविनाणं । ताब य कुसलं चित्तं ताव य परमुजमो कजे जावऽज वि नो गेहे तत्थ अहं आवसामि निब्र्भतं । गेहागयस्स सवं ज्झड ति तं वच्चए नासं अह पिउणा पडियारा मेगे मंताइणो समारद्वा । तह वि न मे उवयारो थेवो वि हु सक्किओ काउं एगम्मि य पत्थावे निम्मलनाणोवलद्धभवभावो । पत्तो तहिं महत्या संवरनामो मुणिवरिट्ठो दिट्ठो स कहं पि मए पुट्ठो य तमप्पणो सरूवं च । तेणं भणियं भद्दय ! आघायड्डाणमेयं ति
कहमेवं ? तो मुणिणा पयंपियं इयभवाउ तुरियभवे । एयघरसामिएणं हओ तुमं दद्दलोमेण घरसामी विहु रमा हणाविओ तुह विणासरुट्टेण । तत्थेव निहाणोवरि मरिउँ सप्पो समुत्पन्नो तं च निहाणस्सोवरि वट्टंतो तेण भद्द । निहओ सि । भुजो य अही हुंतो तेणं नउलेण निम्महिओ १ 'दरिं' बिलम् ॥ २ खनन् ॥
11 2 11
॥ २ ॥ ॥३॥ ॥ ४ ॥ ॥ ५ ॥ ॥ ६ ॥
॥ ७ ॥ || 2 ||
दाक्षिण्य
गुणे भवदेवकथानकम् २७॥
सर्वदेवस्य पूर्वभव
वृत्तम्
॥१९७॥

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393