Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 325
________________ देवभइसरिविरइओ कहारयणकोसो ॥ विसेसगुमाहिगारो। ॥३०२॥ MKRECCAKACCHI+K मिऊण बादं परुट्ठो मेहरहो पियरं पुरे पवेसिऊण महया विक्खेवेण गतो तद्देसे, पारद्धो उवद्दविउं । जयवालो वि राया | सामायिकअपरिभावियनियसामत्थो कोवाउरत्तणेण तिणं व नियजीवियमवगणितो रायसुएण सम लग्गो जुज्झिउं । खणंतरेण विजितो व्रते मेषमेहरहेण बंधिऊण पक्खित्तो पिउणो पायपंक्रयपुरतो । तवेलं च राया 'तित्थागतो' ति जायं महया पर्वघेण बद्धावणयं, रथकथामुक्को चारगाइरुद्धो लोगो। तओ रमा जयपालो वि मोयाविओ, पवनसेवो सकारिऊण विसजिओ य । डूनकम् ४२॥ अह कैयचेइयमहसवविसेसो जहोचियविहियसंघपूयापयरिसो राया रायसुयसमेओ तकालागयजुगप्पहाणविजयसूरिवंदणत्थं महया वित्थरेण गतो कुमुयसंडाभिहाणमुजाणं । जहाविहिं वंदिऊण मूरिणो निसनो धरावड्डे । गुरुणा बि तकालोच्चिया समारद्धा धम्मकहा । कहं चिय - धम्मस्स परममंगं दंसणमक्खंति भिक्खुणो राय !। तस्स य भावणतो आयारो अट्टहा वुत्तो ॥१॥ सा पूण पभावणा भवणवत्तिणा मुह तीरइ न काउं । अणवस्यगेहवावारविरयणाचावडमणेणं ॥ २ ॥ ता तेचागेणं जम्म-दिक्ख-नेवाण-नाणभूमीसु । धन्नो पभावणस्थ बंदह तित्थयरबिंबाई उत्तममग्गपयासो पभावणा सासणस्स परमा य । सुहभावअयोच्छित्ती गुणा इमे तित्थजत्ताए ॥ ४ ॥ तं तहपयट्टमाणं पडिगामजिणचणाकरणनिरयं । ददृण को न लग्गइ तम्मग्गे जायसुहभावो? १ कोपातुरत्वेन ॥ २कहचे ख. प्र. ॥ ३ "चियसमा सं० प्र० ॥ ४ "निस्संकिय निकंखिय निश्चितिगिच्छा अमूडविट्ठी य । उपचूद थिरीकरणे वच्छामा पभावणे अह ॥"इतिरूपः नि:शङ्कितादिकः प्रभावनान्तोऽरप्रकार: आचारः ॥५-व्यापृतमनसा ॥ ६ तत्यागेन ॥ ७-अव्यवच्छित्तिः ॥ ॥३०॥ FASTAKE%A4%AC%SECASTONAN+KARA O +A4%A4%AA% अट्ठावयम्मि उसमो सिद्धिगओ वासुपुज्य चंपाए। पावाए वद्धमाणो अरिहनेमी उ उजिते ॥१३॥ अवसेसा य जिणवरा जाइ-जरा-मरणबंधणविमुका । सम्मेयसेलसिहरे वीसं परिनिन्चुया वंदे ॥१४॥ इय वयणाओ हरिसाइरेगओ वि य इमं अहं मन्ने । न वि अस्थि न वि य होही सम्मेयसमं महातित्थं ॥ १५ ॥ अह 'किं पि तं सुदिणं होही जम्मि तमहं वंदिस्सामि' ति कयनिच्छओ, 'साहम्मिउ' ति सविसेसदरिसियगउरवाइरेगो तं सावगं सपरियणं काराविऊण भोयणं पूइऊण वत्थाइदाणेण सबहुमाण विसओह । सयं पि कयभोयणाइकिच्चो रजकजाई चिंतिउं पवत्तो । एगया य वसुंधराचिंताए मेहरहं मंतिवग्गं च निसृजिऊण महरिहपाहुडपयाणपुवयं द्यवयणेण सम्मेयसेलसमीववत्तिणो भूवाले भणावेइ-जह तुम्मे किं पि रजावहाराइकुविगप्पं न कुणह ता वयं सम्मेयसेलाचलावलोयणजलेण अप्पाणं पक्वालियपावमलं करेमो ति । पडिपाहुडपेसणपुवयं च 'तह' ति पडियनं सर्व तेहिं । ततो रबा पंडहपडिहणणपुरस्सरं घोसावियमिमं सवस्थ नयरे-जो कोइ सम्मेयसेलमवलोइउमभिलसह सो सिग्घं भोयणाइसंखो[भ]मकुणतो पउणीहवउ ति । इमं च सोचा कयतकालोचियकिच्चा पगुणीहूया सावगवग्गा । राया वि सुमुहुत्ते कयमाणोक्यारो नियंसियसियवत्थो पुरोहियकयमंगलोवयारो पणयदेव-गुरुचरणो पउरकरि-तुरयकोस-कोट्ठागारपरिगती नीहरिओ पुरातो । तित्थदसणसमुट्ठियविसिट्ठधम्मिट्ठलोयाणुगतो य पडिसभिवेसं पूइंतो चेइयाई, १ पटहवादनपूर्वमित्यर्थः ।। N C4% G

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393