Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
देवभद्दसूरिविरइओ
कहारयण
कोसो ॥ विशेषगु णाहिगारो । ॥३२९॥
सत्तमरियप्पुढवी पाउग्गो अजिओ वि पावभरो । दुकरकिकम्मविहीए सो य हणतो तहा तुमए जह तइयनश्यसीमं संपत्ती संपयं महाराया ! इय दुजयजयजातो परिस्समो बाहई तुरंगं
।। १४ ।। ।। १५ ।।
।। १६ ।। ॥ १७ ॥ ॥ १८ ॥ छ ॥
एयं निसामिऊणं पयंपियं महुमहेण जइ एवं ता भुओ जयबंधत्र ! करेमि साहूण बंदणयं भणइ जिणो कावेक्खयाए अणहत्तणं तु भावस्स । ता दबओ चिय परं वंदणगमकिंचिकरमेव ता सिवभद्दष्पमुहा ! वंदणयविहाणमेरिसपभावं । निम्मलगुणागराणं गुरूण निचं समायरह एवं भणिए साहुणा जहट्टियत्थायन्नणसमुध्यन्नपनाइरेगा वंदणयसुत्त पढणाईसु पयट्टा सिव भद्दाहणो । अहिगयमुत्तइत्था य पारद्वाऽणुडिउं । नवरं किंपि जाइमयमत्तो सिरिओ भाउणो अणुवित्तीए तमायरइ । एवं वच्यंति वासरा । अणुमोएइ य अणवरयं धम्मपडिवत्तिकारण तेण हेरंबसिक्खावयं, अभिनंदेइ य पुणो सुदंसणमुणिणो दंसणं, सरह य अभिक्खणं तद्दिन्नधम्मोवएसनिवहं सिवभद्दो इयरो य । नवरं न सम्ममवयरह हिययम्मि वंदणयविही एयस्स ।
कालकमेण दो वि मरिऊण उवबन्ना सोहम्मदेवलोए देवत्तेणं । तत्तो चविऊण वेयमहागिरिवरावयंससच्छहे अतुच्छकणयपायारपेरंतपरिचुंबियंबरे अणेगविजाहराणवरय कीरं तच्छेरयनियरे गयणवलहनयरे कणयकेडणो विजाहररायस्स गिहिणीए देवइ [ना]माए कुच्छिसि उबवमा पुत्तत्तणेणं ति । जाया उचियसमए । पइडियाई जेट्ठस्स सिवचंदो इयरस्स
१६ र प्रतौ ॥ २ 'मधुमथेन' कृष्णेन ॥ ३ "तणं न भा प्रती 1 'अनल' निर्दोषत्यं प्राधान्यमिति यावत् तु भावस्य ॥ ४ हेरम्बशिक्षापदम् ॥ ५ वैताव्यमहागिरिवरावतंससमाने अतुच्छकनकप्राकारपर्यन्तपरिचुम्बिताम्बरे अनेकविद्याधरानयर तक्रियमाणा धर्यनिकरे ॥
चंददेवो ति [नामाई] । अहिगयकलाकोसल्ला य पत्ता जोवणं, सिक्खविया य पिउणा नहगमणाइविज्जानिवहं ।
पट्टा य मायंगी विजासाहणनिमित्तं मई चंददेवस्स । तत्थ य किर 'केचिराणि वि दिणाणि मायंगधूया परिणिऊण तग्गिहगएण विजासाहणं करेयां' ति कप्पो । अह निवारिजमाणेण वि पिडणा, पडिखलिज़माणेण वि भाजणा, पुवभवजाइमयावन्निय गुरुविषयकम्मावज्जियनी यगोयकम्माणुभावतो चंद देवेण कुणालाविसए मायंगधूया दाण-सम्माणाईहिं आव जिऊण तजणगं परिणीया । वेत्थो य विजासाहणपरायणो तीए समं घरवासेण । तहाविहकम्मदोसओ य जाओ अवरोप्परं परमपेमपयरिसो । 'किं इमिणा निरत्थएणं किलेसा ऽऽयासकारिणा विजासाहणेणं ?" ति पडिभग्गो एसो तदाराहणविहाणाओ । विस्सुमरियमयं कनिम्मलविजाहरकुलाणुरूव कायद्दविसेसो य इयरमायंगो व वडिउं पवत्तो हीणचेडासु । कालंतरेण य जायाणि से डिंभाणि । निबिडं निबद्धो तन्नेह तंतुजाले हिं । पिइ भाउएहिं वि 'अच्चंत विलीणसमाचारो' ति चत्ता दूरेण तस्संकहा ।
परिणीया य विजाहररायसुया वसंतसिरी नाम सिवचंदेण। तीए य समेतो सम्मेयसेलाई जहिच्छं कीलंतो दिणाई गमेइ । अन्नया य
जच्चवरतुरय- सिंधुर-बंधुररह निर्वैह- सुहडपरियरितो । नहयलमावूरिंतो विमाणमालाहिं सबत्तो विविहाउहकरखे यर परिकिन्नो धरियसेयवरछत्तो । पासट्टियाहिं विजाहरीहिं उद्भूयसियचमरो अग्गडिय चारणकीरमाणगुणसंथवो पयत्तेण । कलयंटकंठगायण गिअंतुद्दामवर चरितो
१ पूर्वभव जातिमदावगणित गुरु विनय कर्मावर्जित नीचत्रकर्मानुभावतः ॥ २ उषितः ॥ ३णुकलायव्य प्रती ॥ ४ चडसुतौ ॥
॥ १ ॥
॥ २ ॥
॥
३ ॥
द्वादशाव
वन्दन के शिवचन्द्र
चन्द्रदेवकथानकम् ४६ ।
॥ ३२९॥

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393