Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 381
________________ देवभद्दसूरि विरइओ प्रव्रज्यायां श्रीप्रभप्रभाचन्द्रकथानकम् ५० । कहारयणकोसो ॥ बिसेसगुजाहिगारो। ॥३५८॥ पमुहबज्झपरियरचागण, भावओ पुण कोहाईणमच्चंतपरिहारेण परिकम्मियसरीरस्स मतपरिमापडिवत्ती संभवइ । तीए य पवनाए कह वि संकिलिट्ठकम्मोदयवसेण कस्सई पंच अइयारा भवंति । तं जहा-इहलोगासंसा १ परलोगासंसा २ जीवियासंसा ३ मरणासंसा ४ कामभोगासंस ५ ति । तत्थ मणुयस्स हि मणुयजणो इहलोगो तेसु अप्पणो जम्मं । आसंसह मम एसो हवेञ्ज पुत्ती व भत्ता वा तस्सेव य परलोगो तियेसाई तेसु सुंदरं किं पि । दट्टणं आसंसइ अहं पि एवंविहो होला ॥ २ ॥ दङ्णमिड्डि-पूयं जणेण कीरतियं अणसणम्मि । जह ताव जिएंमि चिरं ति पत्थणा जीवियासंसा ॥३॥ मरणासंसा पुण सास-कास-कोढाइविहुरदेहस्स । तदुक्खविरामकए लहु मरणं मग्गमाणस्स ॥ ४ ॥ सही रूवं कामा भोगा पुण होति गंध-रस-फासा । तबिसया आसंसा पंचममइयारमासु एवमइयारपरिहारसारसंलेहणापवनस्स । आराहणापडागा करगोयरमेइ गिहिणो वि ॥ ६ ॥ धन्ना गिहत्थधम्म सुनिम्मलं पालिऊण पअंते । संलेहणाविहाणं सोक्खनिहाणं पवअंति ॥ ७ ॥ एवं गुरुकहियतकालोच्चियनीसेसकियो आबालकालियमालोइऊण मूलुत्तरगुणावराहनिवहं, पुणरवि सविसेसमुच्चरावेऊण दुवालस वि वयाई, खामिऊण सबसत्तसंपाय पभाचंदो पवनो गुरुणो समीवे अणसणं, सोउमादत्तो य आराहणापमुहसत्थाई ति । अइकते य सत्तरत्ते भवियच्चयावसेण पहीणचारित्तावरणीयकम्मो स महप्पा गुरुं विन्नविडं पवत्तो-भयवं! पुर्व मए १ भक्तपरिज्ञा-अनशनप्रकार विशेषः ॥ २ देवादिः इत्यर्थः ॥ ३ क्रियमाणाम् ।। ४ जीवामि ।। ERRORESAKALYANA ॥३५८॥ -KA-NCRACARPRAKA4%******%%8284*454643 CSCALEKAR ता संपयमवि मिस्सं चरण सरणं ति निच्छयपवमा । कीस न हुति [] समणा? पावाणमहो! महामोहो ॥ ५२ ।। किं बहुणाइत्तिरिसामाइय-छेयसंजया तह दुवे नियंठा य । बउस-पडिसेवगा वा अणुसअंते य जा तित्थं इय भो देवाणुप्पिय ! तबिहकुवियप्पिएहिं अक्खुद्धो । तह धम्मधुरं दुद्धरमुद्धरसु जहा सिवं लहसि ॥५४॥ एवं गुरुणोऽणुसासणं एगग्गमाणसो स महप्पा सिरिप्पभरायरिसी सविणयमादाय संजमकजेसु उञ्जमंतो वाहिओ इव वेज खणं पि गुरुकुलममुचतो बिहरह गामा-ऽऽगराईसु । पैरियत्तई य सुतं, अवधारेह तयत्थं, वइ बाल-गिलाणाइकजेसु, कुणइ य वेयायचं, अवचं व रक्खइ पाणिगणं, सुस्सूसइ मुणिजणं, जणइ जईण समाहिं, अणुयत्तह अट्ठ पवयणमायाउ त्ति । पभाचंदो वि राया रजसिरिमणु जंतो कालं वोलेह । __ अन्नया य जाया तस्स दोनि पुत्ता-हरिसेणो पउमनाभो य । पाढिया परिणाविया जहोचियं रजकलेसु निउत्ता य । अनया य राइणो समुप्पत्रो अँरोयगवाही । तबसेण य मणहरेसु वि भक्ख-भोयणपगारेसु न जायहवंछा, तो किसीहूयं | सरीरं । आहुया य वेजा, कया य काइ तेहिं तिगिच्छा, न य जाओ को वि विसेसो । तओ परिभावियमणेणं-किमित्तो वि दबोसहेहिं ? भावोसहमेव संपयमुचियं, किमेत्तो वि कायबमवरं ? ता जेट्ठसुयं रज्जे इयरं च जुवरायपए निवेसिऊण परलोय १ इत्वरं-मर्यादितकालम् ॥ २ व्याधितः इव वैद्यम् ॥ ३ परावर्तयति ॥ ४ "वश्चमव प्रती ॥ ५ अपत्यमिव ॥ ६ अनुवर्तते ॥ ७ आरो" ताप्रती । अरोचकव्याधिः ॥ ८ 'क्वाभो प्रतौ ॥ WAARAKSHA

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393