Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
S
प्रवज्यायां श्रीप्रमप्रभाचन्द्रकथानकम्
देवमइसरिविरहओ कहारयणकोसो॥ विसेसगुमाहिगारो। ॥३५९॥
जा धम्मज्झाणपरो चिट्ठा ता चारकहियवुत्तो । अरिदमणो आगंतुं वंदइ तं परमभत्तीए
॥ ११ ॥ भणइ य भयवं ! तुमए भुत्ता चत्ता य जह नरिंदसिरी । अत्रेण तह न केण ता तुज्झ नमामि कमकमलं ॥ १२॥ अम्हारिसा उ पावा रजलवेणं पि गछिया दूरं । अविभावियभाविभया न धम्मकजे पसअंति
॥ १३॥ एवमुवहिओ वि हु रना थेवं पि अकयउक्करिसो। तं किं पि झाणपगरिसमारूढो सो महासत्तो ॥१४॥ जेण लवसत्तमेसु सव्वट्ठविमाणवासितियसेसु । मरिऊणं उववन्नो देवेहिं कया य से महिमा
॥१५॥ नियनियठाणाउ चुया कालेणं भायरो य ते दो वि । अवरविदेहे देहं मोत्तुं मोक्खं लहिस्संति ॥१६॥ इय निरइयारपवनपालण सिवफलं मुणेऊण । सोहग्गोवरि मंजरितुल्लं को नाऽऽयरेज बुहो? ॥१७॥ छ । किंचधबाण निवेइजइ धना वचंति पारमेईए । गंतु इमीए पारं पारं पाविति दुक्खाणं
॥१८॥ पनासस्थनिबद्धो एस समप्पह कहारयणकोसो । जेत्तो समुट्टिओ पुण एसो तं इण्डि निसुणेह ॥ १९ ॥ छ ।
॥ अथ प्रशस्तिः ॥ चंदकुले गुणगणवद्धमाण सिरिषद्धमाणमूरिस्स । सीसा जिणेसरो बुद्धिसागरो बरिणो जाया ॥१॥ १ प्रसजन्ति ॥ २ उपयूँहितः ॥ ३ भन्येभ्यः निवेद्यते धन्या नजन्ति पारम् 'एतस्याः' प्रत्रयायाः ॥ ४ 'पञ्चाशदर्थनिबद्धः' पन्नाशदर्थाधिकारगर्मितः एष समाप्यते कथारत्नकोशः ॥ ५ जुत्तो प्रती ॥
ARASWESCCASSA
प्रशस्तिः
॥३५९॥
N
SKCONC%
तद्द कह वि संजमभरो उबूढो जेहिं धीरधवलेहिं । अज्झवसिउं पि तीरइ जह अज वि नेव केहिं पि ॥ २ ॥ ताण जिणचंदबरी सीसो सिरिअभयदेवसूरी वि । रवि-ससहर व पयडा अहेसि सियगुणमऊहेहिं ॥ ३॥ तेसिं अस्थि विणेओ सैमत्थसत्थत्थपारपत्चमई । सूरी पसन्नचंदो न नामओ अस्थओ वि परं
॥ ४ ॥ तस्सेवगेहिं सिरिसुमइवायगाणं विणेयलेसेहिं । सिरिदेवभहसूरीहिं एस रइओ कहाकोसो संघधुरंधरसिरिसिद्धवीरसेट्ठीण वयणओ जेहिं । चरियं चरिमजिणिंदस्स विरइयं वीरनाहस्स ॥६॥ परिकम्मिऊण विहियं जेहिं सेइ भचलोगपाउग्गं । संवेगरंगसालाभिहाणमाराहणारयणं
॥७ ॥ कंचणकलसविहसियमुणिसुब्वयंभवणमंडियम्मि पुरे । भरुयच्छे तेहिं ठिएहिं एस नीओ परिसमचि ॥८॥ वसु८ बाण ५ रुद११ संखे वचंते विकमाओ कालम्मि। लिहिओ पढमम्मि य पोत्थयम्मि गणिअमलचंदेण॥ ९॥
अलं बहुभणिएण ॥ यदिह जगदे किश्चिन्मोहान्मया समयाद् बहिर्यदपि सुकविक्षुण्णान्मार्गाद् वचोऽभिदधेऽन्यथा । तदुदितकृपैः सद्रिस्त्यक्त्वा तथैष विशोध्यतां, भवति कथिकाकोशः पन्था यथा शिवसद्मनः १ धीरत्वेन भवलतुल्यैः, धीरपषभरित्यर्थः ॥ २ अभूताम् ॥ ३ समस्त शाखार्थपारप्राप्तमतिः ॥ ४ मंस्कृत्य संशोभ्य वा इत्यर्थः ॥ ५ सदा ॥ ६ "यभुव प्रती ॥ ७ "मझानां वामतो गतिः" इति न्यायात् ११५८ बर्षे इत्यर्थः ॥ ८ जिनागमात् ॥
प्रन्थोपसंहारः

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393