Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
| कायोत्सगे शशिराज कथानकम् ४८।
विसेसगु
देवभइसरिअढविहकम्मसत्तुस्स भूरिसंसारसाहिबीयस्स । निम्महणत्थं इत्थं कीरह सुप्पणिहियतणूहिं
॥१ ॥ चिरहओ
विजणपएसे य इमो कीरंतो सहाद सिगरणविसुद्धिं । उवलद्धसुद्धिओ पुण कम्माण विणिञ्जरं कुणइ
नवरं सो दुविगप्पो चेट्टाए अभिभवे य नायवो । चेट्टाए णेगविहो कालपमाणे च से बहुहा ॥३॥ तहाहिकहारयण
देसिय राइय पक्खिय चाउम्मासे तहेव वरिसे य। एएसु हुंति नियया उस्सग्गा [अ]नियया सेसा ॥४॥ कोसो ॥
साय सयं गोसद्धं तिमेव सया हवंति पक्खम्मि । पंच सया चउमासे अट्ठसहस्सं च बारिसिए
अणिययउस्सग्गेसु य केसु वि अद्वैव हुँति ऊसासा । पणुवीसा वि य केसु वि सत्तावीसं च केसुं पि बाहिगारो।
पढवणाइसु अट्ठ उ पणुवीसं चेइयाइगमणादौ । उस्सासा सत्तावीस हुंति उद्देसमाईसु ।"३३८॥
दुकम्मं अभिभविउं कुद्धेण सुराइणा व अभिभविओ। जं कुणइ काउसग्गं सो अभिभवकाउसग्गो ति ॥८॥ कालपमाणं च इहं उकोसं वरिसमवहिमाहंसु । अंतोमुहुचमे जहन्नओ पुण तयं नियमा
॥९ ॥ घोडग-लयाइणो इह दोसा उस्सग्गगोयरा द्रं । संभविणो वजेजा आगारा वि य विभाविजा ॥१०॥ नवरं अभिभवउस्सग्गवत्तिणो अगणि-सप्पमाईहिं । खोभे वि अकयकलस्स जुञ्जए नेव परिचलिउं ऊससिय-कासियाईआगारुचारणं तु दोसु पि । तुलं चिय विनेयं काउस्सग्गेसु नियमेणं ॥१२ ।। किं बहुणा ?
१ सायं शर्त [ उच्यासा: ], प्रातः 'अर्थ' पञ्चाशत् , त्रीणि शतानि पाक्षिक । पञ्च शतानि चातुर्मासिके, अष्टाधिकसहसं च वार्षिके ॥ २ खुष्कर्म |J अभिभवितुं कुद्धेन मुरादिना था अभि
U॥३३८॥
काउस्सग्गो।
SCALCA5+
कायोत्स
स्वरूपम्
%
जह कम्मभंगजणणं पडुच बुचइ पडिकमणमुग्गं । काउस्सग्गो वि तहेव तो तयं संपर्य वोच्छे
॥१ ॥ काओ देहो अस्संजमुजओ तस्स चेव उस्सग्गो । अच्चंतं चाओ जो हि भावओ काउसग्गो सो
॥ २ ॥ जइ वि हु मणमाईण वि असुहाणं अस्थि तत्थ वावारो । कायप्पधाणयाए तह वि हु कायस्स अमिहार्ण ॥ ३ ॥ तस्स पुण ठाण-मोण-ज्झाणेहिं निरोहकरणमणहं जं । जो उस्सग्गो स दुहा दग्खुसिओ भावउसिओ य ॥४ उद्धट्ठियकाओ जो ओलंबियसरलउभयभुयपरिहो । झाएइ अट्ट-रुद्दे दव्युसिओ काउसग्गेसो धम्मं सुकं च दुवे ठिओ निसनो निवनगो वा जो । झायइ काउस्सग्गो तस्स उ भावुस्सिओ नेओ ॥६॥ उभउस्सिओ विसिट्टो भावपहाणतणेणमियरो वि । दन्चुसिओ पुण विहलो कुक[]णकजस्स वि य दूरं ॥७ ॥ परचकपीडियाणं जह गिरिदुग्गं पुरं ससालं वा । पडियारकर तह कम्मपीडियाणं पि उस्सग्गो
॥८॥ एत्थ य निच्चलकाया मेरु व अखुब्भमाण[मण]पसरा । इह-परभवे य सुहिया हवंति ससिरायपुत्तो च ॥९॥
तथाहि-अस्थि अवहत्थियहस्थिणाउराइपुरपरभागं भागधेयसारसुदेररूवा-ऽऽरोग्गयाइगुणपहाणजणनिवहपरिकिन्नं किन्नराणुरूवगायणगीयज्झंकारमणहरहरिणच्छीनट्टोवयाररम्मसुरभवणं बंगविसयपसिद्धं सिद्धपुरं नाम नयरं । तत्थ य अपरिमियगय-तुरय-रह-जोहसामग्गीसणाहो सेसनरनाहन्भहियपुन-प्पयावपरिवट्टियकित्तिपन्भारो सूरप्पभो नाम राया। सवं
KEWARA

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393