Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
देवभदसूरिविरहओ
कहारयणकोसो ॥ विसेसगुबाहिगारो ।
॥३३९॥
लेसुद्देसेण मए तुम्ह दंसणत्थमिमं लिहाविऊण उवणीयं, विसेसओ पुण पयावरणा वि न तीरइ बिलिहिउमिमं ति । एवं च सोचा वावारंतरविरयमाणसो नियनामधेयस्स वि अलअंतो दूरुज्झियचिरपुहइपालपालियमजाओ तकालसमुच्छलियपबलकामानलो जंपिउं पवत्तो
वैश्चंतु नाम सुरवरयसुंदरीओ मणोहरंगीओ । केवलमिमीए पुरओ ताओ तणलवसरिच्छाओ
॥
१ ॥
॥ ३ ॥
मने इमीए मुह नयणनिजियाणं मिथंक-हरिणाण । समदुक्खाण व समगं समागमो निम्मिओ विहिणा ॥ २ ॥ एईए कंठसोहाजिएण संखेण कमविरहे वि । लद्धं सिंधुम्मि गएण पंचयत्रो त्ति अभिहाणं अच्चन्भूयभूयं अवयवाण एईए किं पि सुंदरं । जाण पुरो उवमाणाण माणलच्छी गया दूरं किं वा एत्तो बहुजपिएण १ रे विजयय ! तुममेत्तो। तं कुवलयदीहच्छि हैच्छं गंतूण आणेहि उदिओदयं च भूयं मह वयणेणं इमं भणिजासि । सवेसिं रयणाणं अहमेव पई किमिह तुझं ? एयं समपिऊणं आजीवं दूरमुकमयसंको। सकं पि अवगणितो भुंजसु रअं चिरं कालं
|| 19 ||
इमं च से आणत्तियं विणरण पडिणिऊण गओ उदिओदयरायसमीवं विजयओ । निवेश्यं राइणो आगमणपओयणं । 'अहो ! कामंधाणं मुद्धाणं बुद्धिविवज्जासो' ति विभावितेण य भणियं राइणा - भो दूय ! पराभिओगेणाणुचियमुलवंतस्स को एत्थ तुज्झ अवराहो ? केवलं सो तुज्झ पहू इह वत्तवो जो एवंविहं बाढमणुचियमुलवंतो न भीओ अवजसस्स, न १] उच्यन्तां नाम सुरवरसुन्दर्यः मनोहराः ॥ २ रयवयरसुंद प्रतौ ॥ ३ शीघ्रम् ॥ ४ भूपम् ।। ५ आज्ञप्तिकाम् ।
|| 8 || || | || ॥ ६ ॥
संकिओ नियकुलकलंकस्स, न लजिओ चिरपयठ्ठनयमग्गस्स, होउ वा कोइ सो, किं तविकत्थणाए ? अवसर तुमं एत्तो मह चक्खुपहाओ, केच्चिराण मयणपिसाय परवसाणं पच्चुत्तराई दायवाई १-ति मोणमल्लीणो राया ।
दूओ वि कंठे घेत्तृण रायपुरिसेहिं निच्छूढो अवधारेणं । जायतिकोवसंरंभो य गंतूण सो सविसेसं सवं साहे धम्मरुहरभो । सो य तक्खणादेव अंतोषसरंतरोसारुणनयणो 'रे रे ! देह सन्नाहमेरीं, बाहरह सवसीमालसामंतचकं, सखेहं संदण गणं, बाहिं पयट्टेह तुरयथट्टाई, आयड्डह दिवाउहाई, गुडाडोयडंबरिलं मयजलोल्लगंडस्थलं पगुणीकरेह हत्थिमंडलिं' ति वाहरंतो तबेलकयमजणा-ऽलंकारपरिग्गहो ऊसियसियायवत्तो जयकुंज [रमा] रुहिऊण डिओ पत्थाणम्मि । सहसंवाहसंभवे य महया संरंभेण गओ पुरिमतालपुरं । पुरावरोहं च काऊण आवासिओ तहिं ।
उदिओदओ य चिंतह अहो ! विमूढाण यह दुब्बुद्धिं । अचंतनिंदिए वि हु कने जं उज्जमो एवं सैसिद्धिपुरंधिजणं पि छडि केह साहुणो जाया । अने तविवरीयं कृणंति एसो वही ! मोहो कुप्पहपवन्नचित्ता न चिंतियं पाउणंति कइया वि । एवं पि मुणइ न इमो धम्मरुई नामओ मन्ने जइ वि हु तेण कयमिमं अणुचियमवंतधम्मवज्झेण । तक्कयसरिसं तह वि हु कह वि न मह कप्पए काउं अइभूरिसत्तसंघाय घायणावजियाण कजाण । फलमबि तप्पडिरूवं भावि धुवं ता कैयं तेहिं ॥ ५ ॥
11 2 11
|| R || 112 11 ॥ ४ ॥
१ 'ह दंसण प्रतौ ॥ २ तुरगसमूहान् ॥ ३ गुटाटोपाडम्बरवन्तम् । गुडा हस्तिकवचम् ॥ ४ 'व्याहरन्' वदन् ।। ५ पश्यत ।। ६ सिसिणि प्रतौ । सस्निग्धपुरन्ध्रिजनम् । सस्निग्धाः सस्नेहाः ।। ७ 'कृतं' पर्याप्तम् ॥
कायोत्सर्गे शशिराज
कथानकम्
४८ ।
॥ ३३९॥

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393