________________
देवभदसूरिविरहओ
कहारयणकोसो ॥ विसेसगुबाहिगारो ।
॥३३९॥
लेसुद्देसेण मए तुम्ह दंसणत्थमिमं लिहाविऊण उवणीयं, विसेसओ पुण पयावरणा वि न तीरइ बिलिहिउमिमं ति । एवं च सोचा वावारंतरविरयमाणसो नियनामधेयस्स वि अलअंतो दूरुज्झियचिरपुहइपालपालियमजाओ तकालसमुच्छलियपबलकामानलो जंपिउं पवत्तो
वैश्चंतु नाम सुरवरयसुंदरीओ मणोहरंगीओ । केवलमिमीए पुरओ ताओ तणलवसरिच्छाओ
॥
१ ॥
॥ ३ ॥
मने इमीए मुह नयणनिजियाणं मिथंक-हरिणाण । समदुक्खाण व समगं समागमो निम्मिओ विहिणा ॥ २ ॥ एईए कंठसोहाजिएण संखेण कमविरहे वि । लद्धं सिंधुम्मि गएण पंचयत्रो त्ति अभिहाणं अच्चन्भूयभूयं अवयवाण एईए किं पि सुंदरं । जाण पुरो उवमाणाण माणलच्छी गया दूरं किं वा एत्तो बहुजपिएण १ रे विजयय ! तुममेत्तो। तं कुवलयदीहच्छि हैच्छं गंतूण आणेहि उदिओदयं च भूयं मह वयणेणं इमं भणिजासि । सवेसिं रयणाणं अहमेव पई किमिह तुझं ? एयं समपिऊणं आजीवं दूरमुकमयसंको। सकं पि अवगणितो भुंजसु रअं चिरं कालं
|| 19 ||
इमं च से आणत्तियं विणरण पडिणिऊण गओ उदिओदयरायसमीवं विजयओ । निवेश्यं राइणो आगमणपओयणं । 'अहो ! कामंधाणं मुद्धाणं बुद्धिविवज्जासो' ति विभावितेण य भणियं राइणा - भो दूय ! पराभिओगेणाणुचियमुलवंतस्स को एत्थ तुज्झ अवराहो ? केवलं सो तुज्झ पहू इह वत्तवो जो एवंविहं बाढमणुचियमुलवंतो न भीओ अवजसस्स, न १] उच्यन्तां नाम सुरवरसुन्दर्यः मनोहराः ॥ २ रयवयरसुंद प्रतौ ॥ ३ शीघ्रम् ॥ ४ भूपम् ।। ५ आज्ञप्तिकाम् ।
|| 8 || || | || ॥ ६ ॥
संकिओ नियकुलकलंकस्स, न लजिओ चिरपयठ्ठनयमग्गस्स, होउ वा कोइ सो, किं तविकत्थणाए ? अवसर तुमं एत्तो मह चक्खुपहाओ, केच्चिराण मयणपिसाय परवसाणं पच्चुत्तराई दायवाई १-ति मोणमल्लीणो राया ।
दूओ वि कंठे घेत्तृण रायपुरिसेहिं निच्छूढो अवधारेणं । जायतिकोवसंरंभो य गंतूण सो सविसेसं सवं साहे धम्मरुहरभो । सो य तक्खणादेव अंतोषसरंतरोसारुणनयणो 'रे रे ! देह सन्नाहमेरीं, बाहरह सवसीमालसामंतचकं, सखेहं संदण गणं, बाहिं पयट्टेह तुरयथट्टाई, आयड्डह दिवाउहाई, गुडाडोयडंबरिलं मयजलोल्लगंडस्थलं पगुणीकरेह हत्थिमंडलिं' ति वाहरंतो तबेलकयमजणा-ऽलंकारपरिग्गहो ऊसियसियायवत्तो जयकुंज [रमा] रुहिऊण डिओ पत्थाणम्मि । सहसंवाहसंभवे य महया संरंभेण गओ पुरिमतालपुरं । पुरावरोहं च काऊण आवासिओ तहिं ।
उदिओदओ य चिंतह अहो ! विमूढाण यह दुब्बुद्धिं । अचंतनिंदिए वि हु कने जं उज्जमो एवं सैसिद्धिपुरंधिजणं पि छडि केह साहुणो जाया । अने तविवरीयं कृणंति एसो वही ! मोहो कुप्पहपवन्नचित्ता न चिंतियं पाउणंति कइया वि । एवं पि मुणइ न इमो धम्मरुई नामओ मन्ने जइ वि हु तेण कयमिमं अणुचियमवंतधम्मवज्झेण । तक्कयसरिसं तह वि हु कह वि न मह कप्पए काउं अइभूरिसत्तसंघाय घायणावजियाण कजाण । फलमबि तप्पडिरूवं भावि धुवं ता कैयं तेहिं ॥ ५ ॥
11 2 11
|| R || 112 11 ॥ ४ ॥
१ 'ह दंसण प्रतौ ॥ २ तुरगसमूहान् ॥ ३ गुटाटोपाडम्बरवन्तम् । गुडा हस्तिकवचम् ॥ ४ 'व्याहरन्' वदन् ।। ५ पश्यत ।। ६ सिसिणि प्रतौ । सस्निग्धपुरन्ध्रिजनम् । सस्निग्धाः सस्नेहाः ।। ७ 'कृतं' पर्याप्तम् ॥
कायोत्सर्गे शशिराज
कथानकम्
४८ ।
॥ ३३९॥