________________
देवमद्दसूरि-ॐ विरहओ कहारयण-14 कोसो॥ विसेसगुमाहिगारो।
कायोत्समें शशिराजकथानकम् ४८।
खणनस्सरभवसंभवसुहलवहेउं पि पावपडिबंधो । परलोयभीरुयाणं सुमिणे वि न जुजए काउं सो अत्थो तं जीयं ते विसया सो य विसयसंजोगो । सा कित्ती सोहग्गं पि तं च सा जलच्छी वि ॥ ७॥ जत्थ न धम्मत्थविरुद्धवत्थुकरणं मणागमवि हवइ । तविवरीयत्ते पुण तल्लाभो वि हु अलाभसमी ॥ ८ ॥ इति निच्छिऊण परिणामियाए सम्मं मईए स महप्पा । तड्डमराभिभवत्थं काउस्सग्गं पवञ्जित्था
अह कैणयसेलनिचलसरीरो जाव काउस्सग्गोवगओ ठिओ किं पि कालं ताव [त]निम्मलधम्मकम्मपकंपियहियओ ज्झड त्ति संपत्तो जक्खाहिवो वेसमणो, जोडियपाणिसंपुडं अभिवंदिय जंपिउं पवत्तो [य]-भो महाराय ! पारेसु काउसग्गं, देसु ममाऽऽएसं 'किं कीरउ ?' त्ति । अह सरियजिणनमोकारो महीवई पारियकाउस्सग्गो भणइ-हंहो जक्खराय! पेच्छसु अकजाचरणे वि बद्धपडिबंधस्स इमस्स पाविपत्थिवस्स दुविलसियं, अम्ह धम्मगिहिणि घेत्तुमणो तदलामे सपुर-जणवयं रजं हंतुमित्थमुवडिओ त्ति । बेसमणेण भणियं-जह कुरंगमो मैयरायं अभिजुंजिउं पयट्टो किमेत्तिएण वि तबिजओ जाओ? ता एहि देहि आएसं, जइ भणसि ता पेसेमि सकरि-हरि-बाहणं पि एयं कीणासाणणं, अवणेमि दुबयणाभिलासं, अहवा गयणनिवडतविसालसिलावुट्टिनिट्टियंकायं खिवामि रसायले । अह कारुन्नावुनहियएण भणियं नराहिवेण-भो जक्खाहिव !
एकस्स कए नियजीवियस्स बहुयाउ जीवकोडीओ। दुक्खे ठवंति जे के ताण किं सासयं जीयं ? ॥१॥ १ तदुसरा प्रती । तमराभिभवार्थम् । उमरः-राष्ट्रविप्लवः ।। २ कनकरील:-मेरुः ॥ ३ 'मृगराजम्' सिंहम् अभियोक्तुम् ।। ४ "टिप्पका प्रतौ ॥ ५ कारुण्यापूर्णहृदयेन ॥
MARROR (
AAMANAS
॥३४॥
AKASARASWARENTIRHAIRxC0AMRIKHANIXXXGAR
CA
उदितोदय
नरपतेः कथानम्
वासी-चंदणकप्पो जो मरणे जीषिए य समदरिसी। देहे व अपडिबद्धो काउस्सग्गो भवह तस्स
॥ १३ ॥ तिविहाणुवसग्गाणं दिवाण माणुसाण तिरियाणं । सम्ममहियासणाए काउस्सग्गो हवइ सुद्धो
॥ १४ ॥ एयस्स फलं उदिओदयस्स भूमीवइस्स पञ्चक्खं । इहई चिय निद्दि8 सीसंतं तं च निसुणेसु
इह हि किर जंबुद्दीवे दीवे दाहिणभरहद्धे पुरिमतालपुरे सबन्नुनिवनियधम्मकम्माणुट्ठाणनिसेबणचद्धलक्खो उदिओदओ नाम राया। रूव-सील-सुंदेराइगुणसंगया य सिरिकंता नाम से भञ्जा । सो य राया चज्झट्टिईए रञ्जकजाई अणुचिंतेइ, अभंतरवित्तीए पुण अपुणब्भवसुहजिगीसाए संजमं चिय अभिलसंतो छबिहावस्सयाणुपालणपरो चिट्ठा ।
एगया सहस चिय अंतेउरमज्झट्टियाए सिरिकंताए रायमहिलाए दासचेडीहिं समं जायमाणेसु विविहुल्लावेसु एगा परिवाइगा आगंतूण मुहरयाए नियदरिसणाभिप्पायपरूवणं काउं पवत्ता । जिणवयणनिंउणाए सिरिकताए तहा कया जहा न पच्चुत्तरं दाउं पारद । तओ चेडीहिं मुहमकडियाडोवेण विडंचिजमाणी निच्छ्ढा सा अंतेउराओ।
अच्चंतपसरंतकोवावेगा य पंचवयारं किं पिकाउमसकंती साइसयं सिरिकतारूवं चित्तवट्टियाए आलिहाविऊण वाणा| रसीनायगं चंडपज्जोयपस्थिवं पिव इत्थीलोलुयं धम्मरुइनामाणं महाबलं महानरिंदमुवट्ठिया । दंसियचित्तपट्टियारूवा य अणिमिसच्छीहिं तं चिय पेच्छमाणं मेइणीवई भणिउं पवत्ता-महाराय ! उदिओदयरायदइयाए सिरिकताए रूवमेयं,
१ अणुभ प्रती। अपुनर्मनसुखजिगीषया । अपुनर्भवः-मोक्षः ॥ २ उणयाए प्रती ॥ ३ मुखमर्कटिका-ईयादिभिः मुखवकीकरणम् ॥ ४ पच्चुव प्रती । प्रत्यपकारम् ॥ ५ चित्रपट्टिकायाम् ॥