________________
-4
देवमइसरिविरहओ
| कायोत्सर्ग शशिराजकथानकम्
कहारयणकोसो॥ विसेसगुगाहिगारो।
सव्वत्तो पयट्टमसमंजसं ।
तहाविहं च दट्टण ठिया एगते रजचिंतगा मंति-सामंताइणो । जाओ परोप्परं मंतविणिच्छओ, जहा-सुहपसुत्तो सेजागओ चिय रयणीए उक्खिविऊण अडवीए उजिझाइ राया, पच्छा एयस्स सुओ ससिकुमारो रजे निवेसिजइ, कीस रजं खयमुर्वितमुवेहिजइ ? । 'तह' त्ति पडिवत्रं सजेहिं । निबत्तियं च जहुद्दिटुं अकालक्खेवेण ।
नवरं 'धम्मकिच्चनिच्चपच्चूहो' ति रजाभिसेयमपडिवजंतो रायसुओ भणिओ जणणीए-वच्छ ! किमेवं पडिक्लेसि पिइनिविसेसाणमेयाण सामंताईयाण वयणं ? न हि तुमए विजमाणे अन्नस्स दाउं जुत्तमिम, न ये सकुलकमपवत्तणाओ अचं पुत्तेहिं पओयणं जणस्स, न य काम-कोहाइविणिग्गहपहाणयाए जहुत्तनीइमग्गाणुसरणेण य पयट्टाणं 'रजं पावकारण' ति | वोत्तुमचियं, ता वच्छ ! मोतूण विचिकिच्छं पवञ्जसु सबहा रज्जं ति । अह जणणीए उवरोहेण पडिवअमिमं रायसुएण । तओ निवेसिओ सो रायपए पहाणपुरिसेहिं ति। मग्गाविरुद्धवित्तीए पालेह रज्जं ।
सो य सूरप्पभो राया अडवीए परिचत्तो संतो रयणीए विरामसमयम्मि सिसिरसमीरुकंपियकाओ कडुयं रडतेसु घूयपमुहपक्खिसु, विमुक्कपोकारं विरसमारसंतीसु सिवासु, इओ तओ सच्छंदं संचरतेसु दुट्ठसत्तेसु, ईसिजायनिहाविगमो परिणयप्पायमजमजाओ य जाव लोयणजुयलमुम्मीलेइ ताव पेच्छइ तं तहाविई र ति। 'हा! किमेय?' ति जंपतो य उडिओ ज्मड त्ति सयणिजाओ, विभाविउं पवत्तो [य]-मने मंतिजणदुबिलसियमिमं, अहो ! पावाण नियपहुम्मि वि एवंविहभत्ति
१ "स्स काउं प्रती ॥ २ य सुकुलुक्क प्रती । स्वकुलकमप्रवर्तनात् ॥ ३ मुश्चियं प्रती ॥
॥३४१॥
॥३४॥
ASRANARASINCREASIRSARKARI
HRISHISHESARKAKAMASIKCCCCCATARNAKAC+C
पयरिसो, अहो! अंगरक्खाणं पि निरवेक्खत्तणं, अहो! निच्चसम्माणदाणवसीकयाणं सेवगाण वि पडिकूलकारितणं, अहवा को एयाण दोसो? असेसदोससमवायावायभूयं वम्महमऽहणंतस्स मम चेव दोसो इमो, कामवामोहिओ तह कह पि पयट्टो ईजह न धम्मो न रायलच्छी न साहुक्कारो न पुबपुरिसमग्गाणुचत्तणं ति, एवं ठिए न को वि किं पि अप्पाणमेव मोतूण थेवं पि अवरज्झइ, ता सिक्खवेमि संयमप्पयमुम्मग्गगामिणं-ति विभाविऊण कैय[मर]णसंकप्पो इओ तओ परिभमंतो गओ तावसासमं ।
'दीसंतकंतसरीरो' त्ति अन्भुडिओ ताबसेहिं । अणिच्छंतो वि महाकडेण काराविओ भोयणं । तदुत्तरं च पुट्ठो वेरग्गकारणं । 'गुरुणो' ति सिट्ठ लेसेण । तेहिं भणियं-महाराय ! जइ सच्चं चिय अप्पपरिचायं पडुच्च वासणा ता पुबपुहइपालाणुचिन्नतावसदिक्खापडिवत्ती चेव जुत्ता । पडिवनं रना । उचियसमए पवनं तावसवयं । पइक्खणं रजावहारपराभवसंभवं वेरग्गमुखहंतो उज्झियभत्त-पाणी कइवयदिवसावसाणे जीवियमुज्झिऊण उववन्नो बंतरेसु । तहिं च जायमित्वेण सरिया जाई। दिट्ठो य नियपयाणुवित्ती महासमिद्धिसमुद्धरं रायलच्छिमुव जंतो नियसुओ ससिनराहियो।
अह जायपवलकोवानलो य सो चिंतिउं समाढत्तो । पेच्छह मह विरहे हयसुयस्स भोगाइरेगत्तं मने इमिण चिय पावकम्मुणा रञ्जमभिलसंतेण । अडवीनिवाडणं मह करावियं चत्तकरुणेण
॥ २ ॥ जइ वि हु सपहुविहीणे रजे रायंतरा पइट्ठति । रजाभिलासिणो तह वि मंतिणो हुंति न वरागा
॥ ३ ॥ ता नत्थि ताण दोसो [दोसो] एयस्स चेव कुसुयस्स । इममेव अओ पावं सञोऽणजं निगिण्हामि ॥ ४॥ १ मन्मथम् अघ्रतः ॥ २ साम्प्रतम् आत्मानम् उन्मार्गगामिनम् ॥ ३ करण सं प्रती ॥ ४ आत्मपरित्यागं प्रतीत्य ।। ५ "स्स सोगा प्रती ॥