________________
देवभदसूरिविरइओ
कहारयण
कोसो ॥ विसेसनाहिगारो ।
॥३४२ ॥
6 य এএ
एवं विभाविऊणं अंतोपसरं तदुद्दहा मरिसो । सो वाणमंतरो ससिनिवस्स पासे लहुं पत्तो
॥ ५ ॥
सिनरिंदो वि तक्खणं अवसेसियरञ्जकओ संपाडियपरमगुरुपूयाविसेसो विजण प्पएसोबगओ ठिओ काउस्सग्गेणं । अह निष्पकंपकय काउस्सग्गमाहप्पपडियबलो गिरिकण्डयनिकड तडविहडियविसाणो करडि व ज्झड त्ति पडिनियत्तो वाणमंतरी । तल्लोममेतं पि तुमचईतो य विलक्खो गओ जहागयं । भुजो वि असोढपोढा मरिसो तं विहंतुं पत्तो तं पएसं । नवरं स महप्पा कम्मधम्मजोएण पुणरवि तवेलं पवन्नो काउस्सम्गं । एवं तयवेलाए वि तं तहा पेच्छिऊण चिंतियं वाणमंतरेण— एसो हि महाणुभावो निबिडरज्जरज्जुबंधणे वि एवं धम्मकजसजमाणसो जं जं वेलमहमुवेमि तं तं [वेलं] इत्थमोलंबिय परिहो झाणेण चिट्ठइ, ता कहमेवं १-ति पउत्तविभंगेण मुणिओ अणेण तयहिप्पाओ ।
तओ अलियकुचियपुष्पाइयासंतदोस समुप्पचंतातुच्छपच्छायावो वाणमंतरो अप्पाणं सुचिरं झूरिऊण पारियका उस्सग्गं ससिरायाणं भणिउं पवत्तो—वच्छ ! सो हं सूरप्पभो तुह पिया कयतावसवओ मरिऊण वाणमंतरो उबवनो, संभावियालियोसो य तुमं पडुच दोघं पि तचं पि अणत्थं काउमुवडिओ वि काउस्सग्गनिग्गहियसामत्थो विभंगवला कलियकजपरमत्थो संपयं नियतचित्तो चिंतापहा[इ] कंत कंतगुणं भवंतं खामेमि त्ति । ससिराया वि बुज्झियकअमज्झो 'हा ताय ! किमेवं कुदेवत्तमणुपत्तो सि ?' त्ति सोइउं पवत्तो ।
जो जित्तियत्थजोग्गो सो तेत्तियमेव पाउण अत्थं । को बच्छ ! कस्स दोसो ? किं कुणउ य पुरिसयारो वि ।। १ ।। अहवा किमिह पणई तुह सारिच्छो महं सुओ जस्स ? | धम्म-नय-विनय-दय-खंतिपमुद्दगुणनिवहरयणनिही ॥ २ ॥
॥ २ ॥
जे वि सुभूमप्पमुहा तिसन्तखुत्तो करिंसु वैश्विहं । तेसि पि दुग्गदुग्गडपडणाउ परं न किं पि फलं ता जह अम्हं निरवजयाए घम्मत्थसाहणं हवइ । परचकं पि अपावियपीडं नियडीड (?) मणुसरह तह कुणसु भो महायस ! पत्तं सेसभासियधेहिं । लहिहिंति सयं पि सकम्मसरिसमवसा फलं पावा अह 'तह' त्ति सविणयपणयं पडिवजिऊण तवयणं जं जत्तो उवागयं तं तहिं चिय ज्झड त्ति दिवसत्तीए विमोत्तूण परचकं गओ जहागयं जक्खाहिवो । राया वि निवाहियनिविग्धधम्मकिच्चो कालेण य कयकिच्चत्तणं पत्तो ॥
॥ ३ ॥ 11 8 11
ता भो रायसुय ! एवंविहगुणो एस काउस्सग्गो । अओ एत्थ सुबुद्धिणा घेणियं पयट्टि जुत्तं ति ॥ छ ॥
इमं च सोच्चा तद्विसयैसं[जा] यगाढपडि बंधो जिणधम्मनिश्चलनिलीणमाणसो सयलकुसलमायणं अप्पाणं मनतो मुणिं पणिवइऊण गओ जहागयं रायसुओ । तद्दिणाओ वि आरम्भ अब्भाससारमावस्सयाइ किच्चेसु सम्मं वर्द्धतो कालं वोलेइ ।
सोय तो राया उम्मग्गलग्गत्तणेण इंदियवग्गस्स, उवडाणसंभवाओ दढमणिस्स आसत्तो कुमुइणीनामाए वारविलासिणीए । तस्संगेण पयट्टो महु-मेरेंयाईसु, मुक्का रजचिंता, उज्झिओ नयमग्गो, परिचत्तो विसिहमतिसंसग्गो । केवलमणवरयतविसयविसयवक्खित्तचित्तो पइरिकगओ सायंदिणमभिरमइ । मुणियतविहवइयरा य सीमालमहीवहणो पारद्धा चाउद्दिसं सं लेडियं । अंतेउरगयस्स य रनो 'अणषसरो' ति न लहंति दुत्थवत्तानिवेयगा पुरिसा पविसि । एवं च १ 'त्रिसप्तकृत्वः' एकविंशतिवारान् ॥ २ धरिडं पय प्रतौ ॥ ३ यर्मया प्रतौ ॥ ४ मेरक:- मद्यविशेषः ॥ ५ उष्टितुम् ॥ ६ दौःस्थ्यवार्तानिवेदकाः पुरुषाः ॥
०
कायोत्सर्गे शशिराजकथानकम् ४८ ।
॥ ३४२ ॥