SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ | कायोत्सगे शशिराज कथानकम् ४८। विसेसगु देवभइसरिअढविहकम्मसत्तुस्स भूरिसंसारसाहिबीयस्स । निम्महणत्थं इत्थं कीरह सुप्पणिहियतणूहिं ॥१ ॥ चिरहओ विजणपएसे य इमो कीरंतो सहाद सिगरणविसुद्धिं । उवलद्धसुद्धिओ पुण कम्माण विणिञ्जरं कुणइ नवरं सो दुविगप्पो चेट्टाए अभिभवे य नायवो । चेट्टाए णेगविहो कालपमाणे च से बहुहा ॥३॥ तहाहिकहारयण देसिय राइय पक्खिय चाउम्मासे तहेव वरिसे य। एएसु हुंति नियया उस्सग्गा [अ]नियया सेसा ॥४॥ कोसो ॥ साय सयं गोसद्धं तिमेव सया हवंति पक्खम्मि । पंच सया चउमासे अट्ठसहस्सं च बारिसिए अणिययउस्सग्गेसु य केसु वि अद्वैव हुँति ऊसासा । पणुवीसा वि य केसु वि सत्तावीसं च केसुं पि बाहिगारो। पढवणाइसु अट्ठ उ पणुवीसं चेइयाइगमणादौ । उस्सासा सत्तावीस हुंति उद्देसमाईसु ।"३३८॥ दुकम्मं अभिभविउं कुद्धेण सुराइणा व अभिभविओ। जं कुणइ काउसग्गं सो अभिभवकाउसग्गो ति ॥८॥ कालपमाणं च इहं उकोसं वरिसमवहिमाहंसु । अंतोमुहुचमे जहन्नओ पुण तयं नियमा ॥९ ॥ घोडग-लयाइणो इह दोसा उस्सग्गगोयरा द्रं । संभविणो वजेजा आगारा वि य विभाविजा ॥१०॥ नवरं अभिभवउस्सग्गवत्तिणो अगणि-सप्पमाईहिं । खोभे वि अकयकलस्स जुञ्जए नेव परिचलिउं ऊससिय-कासियाईआगारुचारणं तु दोसु पि । तुलं चिय विनेयं काउस्सग्गेसु नियमेणं ॥१२ ।। किं बहुणा ? १ सायं शर्त [ उच्यासा: ], प्रातः 'अर्थ' पञ्चाशत् , त्रीणि शतानि पाक्षिक । पञ्च शतानि चातुर्मासिके, अष्टाधिकसहसं च वार्षिके ॥ २ खुष्कर्म |J अभिभवितुं कुद्धेन मुरादिना था अभि U॥३३८॥ काउस्सग्गो। SCALCA5+ कायोत्स स्वरूपम् % जह कम्मभंगजणणं पडुच बुचइ पडिकमणमुग्गं । काउस्सग्गो वि तहेव तो तयं संपर्य वोच्छे ॥१ ॥ काओ देहो अस्संजमुजओ तस्स चेव उस्सग्गो । अच्चंतं चाओ जो हि भावओ काउसग्गो सो ॥ २ ॥ जइ वि हु मणमाईण वि असुहाणं अस्थि तत्थ वावारो । कायप्पधाणयाए तह वि हु कायस्स अमिहार्ण ॥ ३ ॥ तस्स पुण ठाण-मोण-ज्झाणेहिं निरोहकरणमणहं जं । जो उस्सग्गो स दुहा दग्खुसिओ भावउसिओ य ॥४ उद्धट्ठियकाओ जो ओलंबियसरलउभयभुयपरिहो । झाएइ अट्ट-रुद्दे दव्युसिओ काउसग्गेसो धम्मं सुकं च दुवे ठिओ निसनो निवनगो वा जो । झायइ काउस्सग्गो तस्स उ भावुस्सिओ नेओ ॥६॥ उभउस्सिओ विसिट्टो भावपहाणतणेणमियरो वि । दन्चुसिओ पुण विहलो कुक[]णकजस्स वि य दूरं ॥७ ॥ परचकपीडियाणं जह गिरिदुग्गं पुरं ससालं वा । पडियारकर तह कम्मपीडियाणं पि उस्सग्गो ॥८॥ एत्थ य निच्चलकाया मेरु व अखुब्भमाण[मण]पसरा । इह-परभवे य सुहिया हवंति ससिरायपुत्तो च ॥९॥ तथाहि-अस्थि अवहत्थियहस्थिणाउराइपुरपरभागं भागधेयसारसुदेररूवा-ऽऽरोग्गयाइगुणपहाणजणनिवहपरिकिन्नं किन्नराणुरूवगायणगीयज्झंकारमणहरहरिणच्छीनट्टोवयाररम्मसुरभवणं बंगविसयपसिद्धं सिद्धपुरं नाम नयरं । तत्थ य अपरिमियगय-तुरय-रह-जोहसामग्गीसणाहो सेसनरनाहन्भहियपुन-प्पयावपरिवट्टियकित्तिपन्भारो सूरप्पभो नाम राया। सवं KEWARA
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy