Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
देवमद्दमरिविरइओ कहारयणकोसो॥ विसेसगुणाहिगारो।
प्रव्रज्यायां श्रीप्रभप्रभाचन्द्रकथानकम् ५०।
वचंति वासरा । अन्नया य अणिययविहारेण विहरंता तं पुरं पत्ता पभासनामधेया सूरिणो, वुत्था य असोगसंडम्मि उजाणे । जाणियतदागमणो य समागओ सपरियणो सिरिप्पभपुहइवई । जहाविहिवंदियगुरुचरणो य निसनो महीवढे । सूरिणा वि पारद्धा धम्मकहा । जहा
नरवर! जिप्पंति कहं पि पैउरपक्खुम्खडा वि पडिवक्खा । वसिर्जति य काउं ववसाया दढमसज्झा वि ॥ १ ॥ साहिजंति य कजाई दिनेचोजाई सयललोयस्स । गम्मति अगम्माणि वि फुरंतगुरुवीरियवसेण
॥ २ ॥ केवलमेको अप्पा अणप्पकुवियप्पपवणखिप्पंतो । आरोविउंपि तीरइ संजमसिहरम्मिन कहं पि
॥ ३ ॥ किं पुण तहिं चिय चिरं थिरीकरेउं तदुत्तरुत्तरओ । गुणपयरिसम्मि सम्मं ठविउं वा निगुणिय विग्धं ॥ ४ ॥ काणि वि कहिं पि संजमठाणाई फासियाई जीवेण । किंतु अणुबंधविरहा ताई वि जायाई विहलाई एसा वि देसविरई सेविजइ सबविरहकोण । पायमिमीए परिकम्मियाणमियरा थिरा होइ
॥ ६ ॥ ता नरवर ! चिरकालं अकलंकियकयगिहत्थधम्मस्स । तुह जुत्तो संपइ सत्संगचागो परं काउं
॥ ७॥ जह बज्झवेरिविजंयत्थमुजओ तं पुरा ददं जाओ । तह अंतररिउविजयं पि इण्हि सम्म समायरसु ॥८ ॥ परमत्थिओ जओ एस चेव एयत्थमेव य जयंति । जइणो महाणुभावा दूरुज्झियसबसावजा
१ उपिताब ॥ २ जीयन्ते ॥ ३ प्रचुरपक्षोत्कटाः ॥ ४ व्यवसीयन्ते ॥ ५ दत्ताबर्याणि ॥ ६ अनल्पविकल्पपचनक्षिप्यमाणः ॥ ७ कहिं पि ४ा प्रती ॥ ८ 'इत्तरा' सर्वविरतिरित्यर्थः । ९ लम् ॥
॥३५४॥
ACANCESAKA-4
॥३५४॥
SANCHARRACHNIRAKASHMISHRAVARKARRAHAWARKExt
एस वइयरो चारनरनियराओ रायसिरिप्पभेण । भणाविओ य सो पहाणपुरिसपेसणेण, जहा-किमेवं पुबपुरिसपरंपरापरागय पि पणयपन्भारमसारीकाऊण कइवयसीमासमीवगामकुडीलूडणेण विप्पियमायरसि ? किं न सुयमिमं तुमए महाभाग! पुत्वपुरिसवयणं - ते धना सप्पुरिसा जाण सिणेहो अमिनमुहरागो । पइदियहं वर्ल्डतो रिणं व पुत्तेसु संकमह
॥१॥ ता एत्तो वि विनियत्तसु इमाओ, खमिओ य एसोऽवराहो तुह संपह मए, नहि थेवावराहे वि पुब्बढिहभंगभीरुणो विरोहमारभंति संतो ति । इमं च सोच्चा पहसंतेण भणावियं अरिदमणेण । जहा
तुह पत्थिव ! धम्मत्थं सवित्थरा रिद्धि कुसलकिच्चस्स । पुहइपरिपत्थणाए अलमित्तोऽणत्थबहुलाए अह अभिलससि इमं पि हु ता दूरं मुंच धम्मवावारं । संभवइ कह णु एगत्थ खल्लि-सीमंतसंघडण । ॥ २ ॥ अह लोयरंजणामेत्तमेयमारंभियं सुकयकिचं । ता निचितो चिट्ठसु एत्तो न हणामि तुह देसं
॥३ ॥ पुषपणयाविरोहो हि भूवईणं परं जिगीसीण । दूसणमेव महंत अहवा वि य दढमसामत्थं
॥ ४ ॥ इमं च तम्मुहाओ आयनिऊण 'अहो ! दुस्सिक्खियाणमुल्लावो' ति जंपिरो सिरिष्पभभूवई तेकालताडावियसबाहढकारवायमणपुरचरणुकंठियवंठाहिट्ठियविसिट्टकरि-तुरगाइसामग्गीसणाहो 'नाहमित्तो तं दुरायारमसाहिऊण च्छत्तं पि धरावइ
.१-प्रामकुटीलष्टनेन ॥ २खल्वाटसीमन्तसकटनम् । सामन्त:-केशपाशः ॥ ३ 'यावराहो प्रतौ ॥ ४ शत्रुमित्यर्थः ॥ ५ तत्कालतादितसन्नाहकारवाकर्णनपुरचरणोत्कण्ठितवण्ठाधिष्ठितविशिष्टकरितुरगादिसामनीसनाथः ॥ ६"णतुरबरणु प्रती ॥ .. ..
SACANKARNAKA

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393