Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
देवमहसूरिविरहओ
कहारयण
कोसो ॥ विसेसगुनाहिगारो
॥३४७॥
लेहत्थो, पुच्छिओ जोइसिओ । तेण वि नवग्गहबलोवेयं सिद्धं तबेलं चिय हत्थग्गहजोग्गं लग्गं । तओ अकयवियप्पेण तेण दिना दामन्नगस्स नियभरणी विसा । वित्तो विवाहो, जायं बद्धावणयं ।
सागरपुत्तो वि अणुबलद्धलेहपडिवयणो संकियमणो पडिनियत्तो पेच्छइ उग्भियवंदणमालं पयट्टनट्टोवयारं उच्छलियतारतूर निनायें नियधरं । 'किमेयं १' ति संकिओ पविट्ठो अब्भंतरे । अब्बुडिओ पुतेण । 'वच्छ ! किमेयं ?" ति पुडे सिड्डो पेण सो वृतो । तं च सोचा सुमरियसाहुवयणो वि सेट्ठी अश्चंत किलियाए तदणि संपहारंतो पुरओ घायगे निरूविऊण दामन्नगं भणिउं पवत्तो—वच्छ ! अम्ह कुले एस वबहारो 'एगागिणा नवपरिणीएण गंतूण माइघरे देवयाण पूया कायदा' जता जाहि तुमं ति । अह 'तह' त्ति पडिवजिय परिहियको संभवत्थो कुसुमाइपडलियं घेत्तृण तहिं गच्छंतो दिट्ठो सो विवैणोवगएण सेडिसुरण, पुच्छिओ य- -कहिं पडिओ सि ? ति । सिडो पेण वृत्तंतो। 'अच्छसु इहेव तुमं, अहं तप्पूयं काहं' ति पुप्फपडलयहत्थो गओ सेडिओ माइहरं । पविसंतो य पुचपउत्तेहिं मारिओ घायगेहिं | वित्थरिया पुरे तविणासवत्ता, तह वि 'जामाइओ' त्ति तुट्ठो सेट्ठी । पच्छा तदंसणेण निच्छियसुयविणासो तं कं पि हिययसंघट्टमावन्नो जेण तक्खणविभिन्नहियओ पत्तो पंचतं । मुणियजह डियसागरपुत्तवृत्तंतो य तुन्हिको डिओ दामन्नगो, जाओ घरसामी, पुवसेडिट्टिईए बडिउं पवत्तो । एगया य तस्स पुरओ गीया गायणेहिं इमा गाहा । जहा
अणुपुंखमावडता वि अणस्था तस्स बहुफला हुंति । सुह-दुक्खकच्छपुडओ जस्स कयंतो वह पक्खं १ कवकृतमन्दनमा पवृत्तनायोपचारम् ॥ २ विपण्युपगतेन ॥ ३ वता प्रती ॥
॥ १ ॥
सागरपुत्तपउत्तविचित्ताणत्थपत्था रिमणुसरंतेण य तेण तिभि वाराओ भणाविऊण इमं गाहं दाविया तिनि दद्दलक्खा गायणाणं । सुयं च राहणा, जहा - - कोइ अदेसगो इब्भघरसामी जाओ, सो य इत्थमित्थं च लच्छि वियरह ति । तओ वाहराविऊण रत्ना पुट्ठो दामन्नगो-भद्द ! को तुमं ? कत्तो वा आगओ १ किं वा वणलक्खतिगं दिनं ? ति । सिहं च तेण जहट्ठियं मूलाओ नियवित्तं । परितुट्ठो राया 'अञ्जप्पभिई मए तुह एसा संपया दिन' त्ति सकारिऊण विसजिओ सुहाभागी जाओ । कालंतरे य साहुदंसणं, पुढभवावगमो, अंगुली छेयनिमित्तनाणं, बोहिलाभो, सुगहसंपत्ती यति ॥ छ ॥
ता भो भाणुदत्त ! थोवं पि पञ्चक्खाणं एवं सफलं जाणिऊण कुणसु जं ते रोयइ ति । 'परहियत्थमित्थमुवंताणं तुम्हें का ममारुई नाम ? एतो प्यभिई सबहा काहं पञ्चक्खाणं' ति पडिवन्नं भाणुदत्तेण । 'तह' त्ति पइदिणं पयट्टो पच्चक्खिउं । गहियं च जावजीवं निसिभोयणाईण पच्चक्खाणं । तुट्टो सिवसेणो, भणिउमादत्तो य
उवयारो जो वि मए तुज्झ कओ कोइ अइहट्टस्स । सो वि तेइ धम्मनिरए जाओ मह निजराहेऊ तेणेव पावनिश्याण अक्खिया सुबह चिय उवेक्खा । हुयवहपिंडा इव कुसलकारिणो कस्सह न ते जं एतो चिय सुगुणं बहुमाणो पूयणा य कायद्या । गुणपयरिसपडिवत्तीए थिरयरा जेण ते हुंति इहरा किलेसेसज्झेसु तेसु काही न उअमं कोइ । अगुणायरेण य तओ ठाही नामं पि न गुणाण एवं तोरैविओ सो लजाए किंपि किं पि अवरोहा । भावविरहे वि बाढं तदेगचित्तो व संजाओ
१ अतिदुःखार्त्तस्य ॥ २ त्वयि ॥ ३ आयाता ॥ ४ पापनिरता इत्यर्थः ॥ ५ केशसाध्येषु ॥ ६ उत्तेजितः ॥ ७ उपरोधात् ॥
112 11 ॥२॥ ॥ ३ ॥ ॥ ४ ॥ ॥ ५ ॥
प्रत्याख्याने
भानुदचकथानकम् ४९ ।
॥३४७॥

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393