Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 369
________________ देवमहरिविरहओ कहारयणकोसो। विसेसगुजाहिगारो। न गिहं न धणं सयणो वि नेव न य को वि जीवणोवाओ। तह विहुविहीन रूसह ही! एत्तो किं करेमि अहं ॥ ४ ॥ इचाइकरुणवयणेहिं जंपिरं कंपिरं च विमणं च । तं पेच्छिऊण चिंता दया य तेर्सि इमा जाया ॥५॥ ईसिं पिनावराहो संभाविजह इमस्स रोरस्स । दुनयसासणजोग्गो कह खग्गो ता इहं वहउ ? ॥६॥ जइ सो कहमवि वणिओ एयं माराविउं मेहद विघिणो । ता किं जुजइ काउं अणुचियमेवंविहं अम्ह ? ॥७॥ ता तेहिं जंपियमिमं सायरपुत्तेण सायरं अम्हे । इंतु तुम निउत्ता न याणिमो कन्जपरमत्थं । तह वि हु बच्चसु तुरियं तत्थ तुम जत्थ दीससि न भुजो । तुमए हयम्मि होही [तं] जंतेणाचि पअत्तं ॥ ९ ॥ एवं पि वणियचित्ताणुवत्तणकए तबामकणिढुंगुलिं छेतूण घेतूण गया घायगा । सिट्ठा य तेहिं छिचंगुलीदसणपुवयं तविणासवत्ता सेट्ठिणो । तुट्ठो एसो । दामन्नगो वि कालोवलद्धजम्माणं पिव अप्पाणं मन्नतो पलाणो ततो वेगेण । खीणसरीरत्तेण य कह कह वि भवियबयावसेण वर्चतो पत्तो तस्सेव सागरपुत्तवणियस्स गोउलं । तेविणि उत्तगोउलाहियेण य गोसंखियाभिहाणेण कह वि सो दिडो भिक्खड़े पविट्ठो । पुट्ठो य सुरूवो त्ति-वच्छ ! कस्स तुम ? ति। दामनगेण वुत्तं-उच्छन्नकुलो न कैस्सइ संतिओ हं ति । तओ तेण अपुत्तेण 'पुत्तो' त्ति काउं पंणामिओ सो नियभञ्जाए । पइदियहन्हाण-भोयण-वत्थ-सयणा-ऽऽसणाइसुहसंव १ जल्यितारं कम्पितारम् ।। २ काइते 'विष्णः' निर्दयः ॥ ३ गच्छताऽपोखर्षः ॥ ४ तत्कालोपलब्धजन्मानमिव ॥ ५ तद्विनियुक्तगोकुलाधिपेन ॥ ६ कस्यापि सत्कः ॥७ अपितः ॥ प्रत्याख्याने भानुदचकथानकम् ४९। CHAAKASARLIAMERI ॥३४६॥ ॥३४६॥ SHRDHAKICH राग-दोसाभिभूओ भूयपरिग्गहिओ व कुणा भासह मुंजइ परिगिण्हह जेण संतप्पमाणो इह परभवे य दुहभागी जायइ, न य किं पि इह दुकरं बनिजइ जिणसासणे । जओ अभयप्पयाणपरमा पडिबत्ती गुरुसु निचला भत्ती । दाण तवे जहसत्तीए निचसो चेव अणुरत्ती दुट्ठजणबजणं कुनयलजणं सुगुणसजणं च मया । किञ्चमिणं मणुयाणं किं भन्नउ दुकर एत्थ ? अनमए धम्मकए उज्झिजइ जीयमग्गिदाहेण । अहवा गभीरभेरवकुहरे नियदेहखेवेण परचकमुकसर-सेल्ल-भल्लिधाराहि वा नियसरीरं । कैप्पाविजइ तिलसो धारातिस्थं ति काऊण ॥ ४ ॥ सुरसरिसरीरचागेण अहब फुडमणसणप्पवत्तीए । ही! तह वि तत्थ लोगो अणुरञ्जइ न उण जिणधम्मे ॥५॥ इमं च सोच्चा लेजामिलायंतवयणकमलो 'सुट्ट सट्ठाणेसु सासिओ म्हि' ति पुणरुत्तमुच्चरंतो भावं विणा वि धम्ममग्गं पवनो । एवं एगया य सो साइणीदोससमुप्पत्रगाढसरीरपीडो निच्चेट्ठो निस्सट्टे निवडिओ धरणिवढे । 'हा ! हा! किमेयं ?' ति गिहजणेण वाहरिओ सिवसेणसेट्ठी । दिट्ठो सो णेण अच्चंतकिलंतकाओ ऊसासमेत्ताणुमीयमाणजीयधम्मो त्ति । तओ तबियारावलोयणविणिच्छहयसाइणीदोसेण जोहणीमुद्दाविनासपुरस्सराणुसरियपंचपरमेहिमहामंतेण कइवय अक्खयखेवमि १ 'नित्यशः' निरन्तरम् ॥ २ अन्यमले धर्मकृत उच्यते जीवितम् ॥ ३ 'कायते' यते ॥ ५ सुरसरिति-शानद्यां शरीरत्यागेन अथवा स्फुटम् अनशनप्रवत्या ॥ ५ लज्जाम्लायमानबदन कमलः ॥ ६ वारंवार मित्यर्थः ॥ ७ उच्ङ्कासमात्रानुमीयमान जीवितधर्म इति । ततः तद्विकारावलोकनविनिश्चितशाकिनीदोषेण योगिनीमुद्राविन्यासपुरस्मरानुस्मृतपश्चपरमेधिमहामन्त्रेण कनिषयाक्षतक्षेपमात्रेण ॥ C ANARANAHARRARRIAGE HANRNA

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393