Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 364
________________ -4 देवमइसरिविरहओ | कायोत्सर्ग शशिराजकथानकम् कहारयणकोसो॥ विसेसगुगाहिगारो। सव्वत्तो पयट्टमसमंजसं । तहाविहं च दट्टण ठिया एगते रजचिंतगा मंति-सामंताइणो । जाओ परोप्परं मंतविणिच्छओ, जहा-सुहपसुत्तो सेजागओ चिय रयणीए उक्खिविऊण अडवीए उजिझाइ राया, पच्छा एयस्स सुओ ससिकुमारो रजे निवेसिजइ, कीस रजं खयमुर्वितमुवेहिजइ ? । 'तह' त्ति पडिवत्रं सजेहिं । निबत्तियं च जहुद्दिटुं अकालक्खेवेण । नवरं 'धम्मकिच्चनिच्चपच्चूहो' ति रजाभिसेयमपडिवजंतो रायसुओ भणिओ जणणीए-वच्छ ! किमेवं पडिक्लेसि पिइनिविसेसाणमेयाण सामंताईयाण वयणं ? न हि तुमए विजमाणे अन्नस्स दाउं जुत्तमिम, न ये सकुलकमपवत्तणाओ अचं पुत्तेहिं पओयणं जणस्स, न य काम-कोहाइविणिग्गहपहाणयाए जहुत्तनीइमग्गाणुसरणेण य पयट्टाणं 'रजं पावकारण' ति | वोत्तुमचियं, ता वच्छ ! मोतूण विचिकिच्छं पवञ्जसु सबहा रज्जं ति । अह जणणीए उवरोहेण पडिवअमिमं रायसुएण । तओ निवेसिओ सो रायपए पहाणपुरिसेहिं ति। मग्गाविरुद्धवित्तीए पालेह रज्जं । सो य सूरप्पभो राया अडवीए परिचत्तो संतो रयणीए विरामसमयम्मि सिसिरसमीरुकंपियकाओ कडुयं रडतेसु घूयपमुहपक्खिसु, विमुक्कपोकारं विरसमारसंतीसु सिवासु, इओ तओ सच्छंदं संचरतेसु दुट्ठसत्तेसु, ईसिजायनिहाविगमो परिणयप्पायमजमजाओ य जाव लोयणजुयलमुम्मीलेइ ताव पेच्छइ तं तहाविई र ति। 'हा! किमेय?' ति जंपतो य उडिओ ज्मड त्ति सयणिजाओ, विभाविउं पवत्तो [य]-मने मंतिजणदुबिलसियमिमं, अहो ! पावाण नियपहुम्मि वि एवंविहभत्ति १ "स्स काउं प्रती ॥ २ य सुकुलुक्क प्रती । स्वकुलकमप्रवर्तनात् ॥ ३ मुश्चियं प्रती ॥ ॥३४१॥ ॥३४॥ ASRANARASINCREASIRSARKARI HRISHISHESARKAKAMASIKCCCCCATARNAKAC+C पयरिसो, अहो! अंगरक्खाणं पि निरवेक्खत्तणं, अहो! निच्चसम्माणदाणवसीकयाणं सेवगाण वि पडिकूलकारितणं, अहवा को एयाण दोसो? असेसदोससमवायावायभूयं वम्महमऽहणंतस्स मम चेव दोसो इमो, कामवामोहिओ तह कह पि पयट्टो ईजह न धम्मो न रायलच्छी न साहुक्कारो न पुबपुरिसमग्गाणुचत्तणं ति, एवं ठिए न को वि किं पि अप्पाणमेव मोतूण थेवं पि अवरज्झइ, ता सिक्खवेमि संयमप्पयमुम्मग्गगामिणं-ति विभाविऊण कैय[मर]णसंकप्पो इओ तओ परिभमंतो गओ तावसासमं । 'दीसंतकंतसरीरो' त्ति अन्भुडिओ ताबसेहिं । अणिच्छंतो वि महाकडेण काराविओ भोयणं । तदुत्तरं च पुट्ठो वेरग्गकारणं । 'गुरुणो' ति सिट्ठ लेसेण । तेहिं भणियं-महाराय ! जइ सच्चं चिय अप्पपरिचायं पडुच्च वासणा ता पुबपुहइपालाणुचिन्नतावसदिक्खापडिवत्ती चेव जुत्ता । पडिवनं रना । उचियसमए पवनं तावसवयं । पइक्खणं रजावहारपराभवसंभवं वेरग्गमुखहंतो उज्झियभत्त-पाणी कइवयदिवसावसाणे जीवियमुज्झिऊण उववन्नो बंतरेसु । तहिं च जायमित्वेण सरिया जाई। दिट्ठो य नियपयाणुवित्ती महासमिद्धिसमुद्धरं रायलच्छिमुव जंतो नियसुओ ससिनराहियो। अह जायपवलकोवानलो य सो चिंतिउं समाढत्तो । पेच्छह मह विरहे हयसुयस्स भोगाइरेगत्तं मने इमिण चिय पावकम्मुणा रञ्जमभिलसंतेण । अडवीनिवाडणं मह करावियं चत्तकरुणेण ॥ २ ॥ जइ वि हु सपहुविहीणे रजे रायंतरा पइट्ठति । रजाभिलासिणो तह वि मंतिणो हुंति न वरागा ॥ ३ ॥ ता नत्थि ताण दोसो [दोसो] एयस्स चेव कुसुयस्स । इममेव अओ पावं सञोऽणजं निगिण्हामि ॥ ४॥ १ मन्मथम् अघ्रतः ॥ २ साम्प्रतम् आत्मानम् उन्मार्गगामिनम् ॥ ३ करण सं प्रती ॥ ४ आत्मपरित्यागं प्रतीत्य ।। ५ "स्स सोगा प्रती ॥

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393