Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 363
________________ देवमद्दसूरि-ॐ विरहओ कहारयण-14 कोसो॥ विसेसगुमाहिगारो। कायोत्समें शशिराजकथानकम् ४८। खणनस्सरभवसंभवसुहलवहेउं पि पावपडिबंधो । परलोयभीरुयाणं सुमिणे वि न जुजए काउं सो अत्थो तं जीयं ते विसया सो य विसयसंजोगो । सा कित्ती सोहग्गं पि तं च सा जलच्छी वि ॥ ७॥ जत्थ न धम्मत्थविरुद्धवत्थुकरणं मणागमवि हवइ । तविवरीयत्ते पुण तल्लाभो वि हु अलाभसमी ॥ ८ ॥ इति निच्छिऊण परिणामियाए सम्मं मईए स महप्पा । तड्डमराभिभवत्थं काउस्सग्गं पवञ्जित्था अह कैणयसेलनिचलसरीरो जाव काउस्सग्गोवगओ ठिओ किं पि कालं ताव [त]निम्मलधम्मकम्मपकंपियहियओ ज्झड त्ति संपत्तो जक्खाहिवो वेसमणो, जोडियपाणिसंपुडं अभिवंदिय जंपिउं पवत्तो [य]-भो महाराय ! पारेसु काउसग्गं, देसु ममाऽऽएसं 'किं कीरउ ?' त्ति । अह सरियजिणनमोकारो महीवई पारियकाउस्सग्गो भणइ-हंहो जक्खराय! पेच्छसु अकजाचरणे वि बद्धपडिबंधस्स इमस्स पाविपत्थिवस्स दुविलसियं, अम्ह धम्मगिहिणि घेत्तुमणो तदलामे सपुर-जणवयं रजं हंतुमित्थमुवडिओ त्ति । बेसमणेण भणियं-जह कुरंगमो मैयरायं अभिजुंजिउं पयट्टो किमेत्तिएण वि तबिजओ जाओ? ता एहि देहि आएसं, जइ भणसि ता पेसेमि सकरि-हरि-बाहणं पि एयं कीणासाणणं, अवणेमि दुबयणाभिलासं, अहवा गयणनिवडतविसालसिलावुट्टिनिट्टियंकायं खिवामि रसायले । अह कारुन्नावुनहियएण भणियं नराहिवेण-भो जक्खाहिव ! एकस्स कए नियजीवियस्स बहुयाउ जीवकोडीओ। दुक्खे ठवंति जे के ताण किं सासयं जीयं ? ॥१॥ १ तदुसरा प्रती । तमराभिभवार्थम् । उमरः-राष्ट्रविप्लवः ।। २ कनकरील:-मेरुः ॥ ३ 'मृगराजम्' सिंहम् अभियोक्तुम् ।। ४ "टिप्पका प्रतौ ॥ ५ कारुण्यापूर्णहृदयेन ॥ MARROR ( AAMANAS ॥३४॥ AKASARASWARENTIRHAIRxC0AMRIKHANIXXXGAR CA उदितोदय नरपतेः कथानम् वासी-चंदणकप्पो जो मरणे जीषिए य समदरिसी। देहे व अपडिबद्धो काउस्सग्गो भवह तस्स ॥ १३ ॥ तिविहाणुवसग्गाणं दिवाण माणुसाण तिरियाणं । सम्ममहियासणाए काउस्सग्गो हवइ सुद्धो ॥ १४ ॥ एयस्स फलं उदिओदयस्स भूमीवइस्स पञ्चक्खं । इहई चिय निद्दि8 सीसंतं तं च निसुणेसु इह हि किर जंबुद्दीवे दीवे दाहिणभरहद्धे पुरिमतालपुरे सबन्नुनिवनियधम्मकम्माणुट्ठाणनिसेबणचद्धलक्खो उदिओदओ नाम राया। रूव-सील-सुंदेराइगुणसंगया य सिरिकंता नाम से भञ्जा । सो य राया चज्झट्टिईए रञ्जकजाई अणुचिंतेइ, अभंतरवित्तीए पुण अपुणब्भवसुहजिगीसाए संजमं चिय अभिलसंतो छबिहावस्सयाणुपालणपरो चिट्ठा । एगया सहस चिय अंतेउरमज्झट्टियाए सिरिकंताए रायमहिलाए दासचेडीहिं समं जायमाणेसु विविहुल्लावेसु एगा परिवाइगा आगंतूण मुहरयाए नियदरिसणाभिप्पायपरूवणं काउं पवत्ता । जिणवयणनिंउणाए सिरिकताए तहा कया जहा न पच्चुत्तरं दाउं पारद । तओ चेडीहिं मुहमकडियाडोवेण विडंचिजमाणी निच्छ्ढा सा अंतेउराओ। अच्चंतपसरंतकोवावेगा य पंचवयारं किं पिकाउमसकंती साइसयं सिरिकतारूवं चित्तवट्टियाए आलिहाविऊण वाणा| रसीनायगं चंडपज्जोयपस्थिवं पिव इत्थीलोलुयं धम्मरुइनामाणं महाबलं महानरिंदमुवट्ठिया । दंसियचित्तपट्टियारूवा य अणिमिसच्छीहिं तं चिय पेच्छमाणं मेइणीवई भणिउं पवत्ता-महाराय ! उदिओदयरायदइयाए सिरिकताए रूवमेयं, १ अणुभ प्रती। अपुनर्मनसुखजिगीषया । अपुनर्भवः-मोक्षः ॥ २ उणयाए प्रती ॥ ३ मुखमर्कटिका-ईयादिभिः मुखवकीकरणम् ॥ ४ पच्चुव प्रती । प्रत्यपकारम् ॥ ५ चित्रपट्टिकायाम् ॥

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393