Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 365
________________ देवभदसूरिविरइओ कहारयण कोसो ॥ विसेसनाहिगारो । ॥३४२ ॥ 6 य এএ एवं विभाविऊणं अंतोपसरं तदुद्दहा मरिसो । सो वाणमंतरो ससिनिवस्स पासे लहुं पत्तो ॥ ५ ॥ सिनरिंदो वि तक्खणं अवसेसियरञ्जकओ संपाडियपरमगुरुपूयाविसेसो विजण प्पएसोबगओ ठिओ काउस्सग्गेणं । अह निष्पकंपकय काउस्सग्गमाहप्पपडियबलो गिरिकण्डयनिकड तडविहडियविसाणो करडि व ज्झड त्ति पडिनियत्तो वाणमंतरी । तल्लोममेतं पि तुमचईतो य विलक्खो गओ जहागयं । भुजो वि असोढपोढा मरिसो तं विहंतुं पत्तो तं पएसं । नवरं स महप्पा कम्मधम्मजोएण पुणरवि तवेलं पवन्नो काउस्सम्गं । एवं तयवेलाए वि तं तहा पेच्छिऊण चिंतियं वाणमंतरेण— एसो हि महाणुभावो निबिडरज्जरज्जुबंधणे वि एवं धम्मकजसजमाणसो जं जं वेलमहमुवेमि तं तं [वेलं] इत्थमोलंबिय परिहो झाणेण चिट्ठइ, ता कहमेवं १-ति पउत्तविभंगेण मुणिओ अणेण तयहिप्पाओ । तओ अलियकुचियपुष्पाइयासंतदोस समुप्पचंतातुच्छपच्छायावो वाणमंतरो अप्पाणं सुचिरं झूरिऊण पारियका उस्सग्गं ससिरायाणं भणिउं पवत्तो—वच्छ ! सो हं सूरप्पभो तुह पिया कयतावसवओ मरिऊण वाणमंतरो उबवनो, संभावियालियोसो य तुमं पडुच दोघं पि तचं पि अणत्थं काउमुवडिओ वि काउस्सग्गनिग्गहियसामत्थो विभंगवला कलियकजपरमत्थो संपयं नियतचित्तो चिंतापहा[इ] कंत कंतगुणं भवंतं खामेमि त्ति । ससिराया वि बुज्झियकअमज्झो 'हा ताय ! किमेवं कुदेवत्तमणुपत्तो सि ?' त्ति सोइउं पवत्तो । जो जित्तियत्थजोग्गो सो तेत्तियमेव पाउण अत्थं । को बच्छ ! कस्स दोसो ? किं कुणउ य पुरिसयारो वि ।। १ ।। अहवा किमिह पणई तुह सारिच्छो महं सुओ जस्स ? | धम्म-नय-विनय-दय-खंतिपमुद्दगुणनिवहरयणनिही ॥ २ ॥ ॥ २ ॥ जे वि सुभूमप्पमुहा तिसन्तखुत्तो करिंसु वैश्विहं । तेसि पि दुग्गदुग्गडपडणाउ परं न किं पि फलं ता जह अम्हं निरवजयाए घम्मत्थसाहणं हवइ । परचकं पि अपावियपीडं नियडीड (?) मणुसरह तह कुणसु भो महायस ! पत्तं सेसभासियधेहिं । लहिहिंति सयं पि सकम्मसरिसमवसा फलं पावा अह 'तह' त्ति सविणयपणयं पडिवजिऊण तवयणं जं जत्तो उवागयं तं तहिं चिय ज्झड त्ति दिवसत्तीए विमोत्तूण परचकं गओ जहागयं जक्खाहिवो । राया वि निवाहियनिविग्धधम्मकिच्चो कालेण य कयकिच्चत्तणं पत्तो ॥ ॥ ३ ॥ 11 8 11 ता भो रायसुय ! एवंविहगुणो एस काउस्सग्गो । अओ एत्थ सुबुद्धिणा घेणियं पयट्टि जुत्तं ति ॥ छ ॥ इमं च सोच्चा तद्विसयैसं[जा] यगाढपडि बंधो जिणधम्मनिश्चलनिलीणमाणसो सयलकुसलमायणं अप्पाणं मनतो मुणिं पणिवइऊण गओ जहागयं रायसुओ । तद्दिणाओ वि आरम्भ अब्भाससारमावस्सयाइ किच्चेसु सम्मं वर्द्धतो कालं वोलेइ । सोय तो राया उम्मग्गलग्गत्तणेण इंदियवग्गस्स, उवडाणसंभवाओ दढमणिस्स आसत्तो कुमुइणीनामाए वारविलासिणीए । तस्संगेण पयट्टो महु-मेरेंयाईसु, मुक्का रजचिंता, उज्झिओ नयमग्गो, परिचत्तो विसिहमतिसंसग्गो । केवलमणवरयतविसयविसयवक्खित्तचित्तो पइरिकगओ सायंदिणमभिरमइ । मुणियतविहवइयरा य सीमालमहीवहणो पारद्धा चाउद्दिसं सं लेडियं । अंतेउरगयस्स य रनो 'अणषसरो' ति न लहंति दुत्थवत्तानिवेयगा पुरिसा पविसि । एवं च १ 'त्रिसप्तकृत्वः' एकविंशतिवारान् ॥ २ धरिडं पय प्रतौ ॥ ३ यर्मया प्रतौ ॥ ४ मेरक:- मद्यविशेषः ॥ ५ उष्टितुम् ॥ ६ दौःस्थ्यवार्तानिवेदकाः पुरुषाः ॥ ० कायोत्सर्गे शशिराजकथानकम् ४८ । ॥ ३४२ ॥

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393