Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 360
________________ देवमद्दरिद तेउरप्पहाणा वासवदत्ता अग्गमहिसी । ससि छ जणमण-नयणाणंदो ससी नाम ताण पुत्तो । पुषमवावजियसुकयाणुरूवं विरइओ च सुहमणुहवंताण ताण वच्चइ कालो। अन्नया य सो रायपुत्तो केहवयासवारपरियरिओ जच्चतुरयारूढो वणवराहेण विद्दविजमाण निसामिऊण नियारामनिवाकहारयण सिरुरु-कुरंगपमुहतिरियगणं महया संरंमेण गओ तप्पारद्धीवुद्धीए । सो य वणवराहो घोरघोणानिलुल्लालियसम्मुद्दोविंततिरियकोसो॥ वग्गो उग्मदाढाकडप्पकप्परियतुरगचरणभागो इओ तो हयमहियं महीवालमुयपरियणं कुणतो धाविओ [अडवी]हुत्वं । विसेसगु रायसुओ वि ऑयचंतायड्डियकोडंडडडड्डीणचंडकंडपरंपराहिं पि अछिप्पमाणम्मि तम्मि बाढमुत्तम्ममाणमाणसो अणवरयकणाहिगारो। सापायतोरवियतुरंगो लग्गो तम्मग्गेण । वणवराहो वि॥३३७॥ कहिं पि गिरिविन्भमो कहिं वि तुच्छेहीणंगओ, कहिं पि पवणुब्भडुच्छलियवग्गुवेगो ददं । कहिं पिछ पछत्तओ सणियमुकएककमो, कहिं पि महिमंडलुल्लिहण रेणुमीमाणणो ॥१ ॥ किमेस वणवारणो कयसरीरसंकोयणो १, किमंग! जैमसेरिभो सियमुहग्गसिंगुम्भडो' । स एस अहवा हरी] पुण किमुट्ठियो मेहणि, समुद्धरिउमेरिसिं तणुसिरिं समालंबिउं ॥ २॥ इय संसइयमणो विहुतमेगमवि णेगहा पलोइंतो। रायसुओ दीहपहं पि लंपियं फुटमयाणतो ॥ ३॥ १ सुहसुहम" प्रती ॥ २ कतिपयाश्ववारपरिकरितः ॥ ३ उगाडदा प्रती । उपदंष्ट्रासमूहविदारिततुरगचरणभागः ॥ ४ भाकर्णान्ताकाटकोदण्डदण्टोडीनचण्डकाण्डपरम्पराभिरपि अस्पृश्यमाने ॥ ५ "च्छदीणं प्रती ॥ ६ प्रभुत्वात् ॥ ७ 'यमसेरिभः' यममहिषः । | कायोत्सर्गे शशिराजकथानकम् ४८। 454545454 ॥३३७॥ PostsxxxkRRRRRREN+Ko+CHIKARAN जा गहिरवण निगुंज पविसइ ता नियह मुणिवरं एगं । काउस्सग्गोवगयं न पुणो तं वणवराई ति ॥४॥ 'किमिम इंदजालं ? विभीसिया व?" ति विम्हइयमाणसो 'अहो ! अमाणुसे इह पएसे कोई एस साहू धम्ममाणपवनोद बट्टा, ता होउ कोइ एस वराहो, एयं ताव महामुणिं बंदामि' ति विभार्वितो तुरगाओ ओयरिऊण पराए भचीए पडिओ मुणिणो चलणेसु । उचियसमयसमुस्सारियकाउस्सग्गेण य साहुणा दिबासीसो सीसो व विणयपणओ आसीणो रायसुओ तयंतिए । सिट्ठो य 'विणीओ' ति साहुणा से सबन्नुधम्मो । सद्दहण-नाणसारं सरहस्सं पडिवो य तेण । अह पथावे जाए 'एवंविहदुकरकारयाणमेवंविहमहामुणीण न किं पि अविनायमस्थि' त्ति विभाबितेण रायसुएण पुच्छिओ साहू-भय ! किं कारण तहाविहविचित्तरूवो सो बराहो अप्पाणं दंसिऊण एत्थ पएसे उवगयस्स मज्झ सहसा असणमुवगओ ? ति | साहुणा भणियं-वच्छ ! भवंतरवेरिओ खुद्दवंतरसुरो एसो वणवराहरूवेण तुम छलिउमिच्छंतो ताव आगओ जाव एत्तियभूभाग, अखुभियचित्तं च भवंतं वियाणिऊण अदसणीहओ ति।। ___ अह मुणिर्दसणपाउन्भवंतपरितोसो तबिप्पलंमणं पि गुणावहमवधारिंतो रायसुओ भणिउं पवत्तो-भय ! को एस अहोमुहोलंबियायपरिहपहाणो अच्चंतनिच्चलीकय उड्डजाणुसंठाणो किचवि[से]सो [ज] तुम्भे सम्म पबजिऊण इत्थं दिया ? किं वा इमस्स कालमाणं ? किं व फलं ? ति । मुणिणा भणियं-वच्छ ! निसामेसु, एसो हि एवंविहसरीरसंठाणविसेसो काउस्सग्गो नाम तवोविसेसो । १ मुनिदर्शनप्रादुर्भवत्परितोषः तद्विप्रलम्भनमपि ॥ २ अधोमुखावलम्बितभुजपरिषप्रधानोऽत्यन्त निबलीरुतोर्मजोरीस्थानः ॥ HIKSEXSI HASANNAGNETWORK कायोत्सर्गस्य स्वरूपम्

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393