Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 358
________________ प्रतिक्रमणे सोमदेवकथानकम् देवभइसरिविरहओ कहारयणकोसो॥ विसेसगुजाहिगारो ॥३३५॥ तं च सोचा करुणापूरपूरिजमाणहियएण बजरियं तावसेण-पुत्त ! गिण्हसु जलणं, केवलं तुह विणिवायणस्थमेसो सबो पावजोगिणो उवकमो, जओ सवओ पजालिंय थोहरं तं खिविऊण तस्संजोगजाय[जाय रूवेण ते सरीरेण सकजं साहिस्सइ, अने वि एवं विणस्समाणा दिट्टा अणेगे अम्हेहि, ता कीस अकयकुसलकम्मो निरस्थय निहर्ण वच्चसि ? ति, वच्चसु एत्तो वि नियगिह, इहरहा तवयणवागुराविसमपडिओ य मेयसिलिंबो व विवञ्जिहसि, किं न वच्छ ! पेच्छसि ममावि एवंविट्ठजणजोगाओ भग्गमिममुत्तमंगं दाहिणबाहू य ? । सोमदेवेण भणियं-भय ! कहं पुण एयं जायं ? ति साहेसु । तावसेण भणिय-जहा बच्छ ! तुम तहा अहं पि एगेण धाउवाइणा पावेण विप्पयारिऊणं आणीओ एत्तो अरे, रसकूवियावसेण जञ्जरियसीसो भग्गवाहुदंडो निरसणो तड्यदिवसे गाढोभयकरधरियरसपाणगायगोहापुच्छपेरंतो नीहरिओ कूवियाकुहराओ, छुहाकिलंतकाओ य तप्पएसोवागयकंदमूलत्थितावसेहिं करुणाए सणियं सणियं आणीओ इहाऽऽसमे, बंधु व परिवालिओ कुलवहणा, पगुणीहूयसरीरो य अणुसासिओ है । जहा मणवंछियस्थसाहणपचलमेकं वयंति इह धम्म । तेण परिग्गहियाण गिहीण सर्व पि संपडा ॥१॥तहाहिएत्तो चिय हय-गय-जोहजूह-रहनिवहमणहरं रजं । एत्तो चिय पणयपबंधबंधुरो सुंदरीवग्गो एत्तो चिय धवलुत्तुंगचंगबहुभूमभवणवित्थारो । एत्तो चिय दीणा-ऽणाहदाणजोग्गो धणाभोगो ॥३ ॥ १ कधितम् ॥ २ मारणार्थमित्यर्थः ॥ ३ लिए थोवं तं खि प्रतौ ॥ ४ त्वाम् ॥ ५ 'मृगशिलिम्बः' इरिणशिशुः ॥ ६ विप्रतार्थ ॥ ७ गादोभयकरतरसपानकायातगोधापुच्छपर्यन्तः ॥ ॥३३५॥ **&+%A8%AKRAKAR एत्तो च्चिय कायकिलेसविरहिओ वि हु समीहियं कुणइ । एत्तो चिय सरयमयंकनिम्मलं पाउणइ कित्तिं ॥४॥ एत्तो च्चिय देवत्तं भुजो सुगईगमं पि एत्तो वि । सोहग्गं स्वा-ऽऽरोग्गय पि एत्तो च्चिय लहेइ इय सबकजसाहणपदमपर्य धम्ममेव मुणिऊण । तस्साऽऽबञ्जणहेउं वच्छ ! पयत्तं सया कुणसु जे वि य इस्सर-नरवइ-सत्थाहप्पभिइणो महाभागा । दीसंति जए धण-धन-पणइणी-पुत्तमुहजुत्ता ॥ ७ ॥ ते वि न हु धाउवायप्पमुहोवाएहि तारिसा हुंति । किंतु सुविढत्तधम्मप्पभावओ होउ ता सेसं ॥८ ॥ एवं च कुलवइणा भणिओ हं तावसदिक्खं पवजिऊण इहेव गुरुपायपजुबासणं कुणतो चिट्ठामि, ता भद्द ! मम दिहाणिडपडणाणुमाणेण मुणियतहाविहावयापडणो लई पलायसु ति।। तओ भयसंभंतो 'तह' ति पडिसुणिय पणमियतावसचलणो गओ सोमदेवो नियपुरं । दिणावसाणे य पडिकमणपयदृस्स तहाविहसुहज्झवसायवसओ समुप्पमपुत्वदुचरियनिंदाविसेसस्स तस्स जाया तत्तालोयाभिमुहा सेमुही, पलीणा दुवासणा, पणटो दुट्ठचेट्ठियपक्खवाओ, बवगओ दवाभिलासो ति । एवं च दवावस्सयकिरिया वि भावपडिकमणकारणमुवगया एयस्स । 'अहो ! मिच्छद्दिविणो वि कुलवइस्स तस्स जारिसो धम्मत्थपरियाणणपरिणामो, सम्मबिडिणो वि अम्हारिसस्स न तारिसो' त्ति परं निवेयमुबहतो सुगुरुसयासे सम्म पवञ्जिऊण पच्छित्तं स महप्पा तप्पभिइ परिचत्तनिंदियासेसकिच्चो अचंतं धम्मुजओ जाओ । तओ पसरिया से कित्ती । जाया विसिट्ठधम्मिट्ठजणेसु परिसंखा ।। एवं वचंतेसु वासरेम तस्साऽऽवस्सयविहिं विसुद्धं पेहमाणो निहाणवंतरो सुत्तविबुद्धस्स आगंतूण भणि पबत्तो-भी

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393