________________
प्रतिक्रमणे सोमदेवकथानकम्
देवभइसरिविरहओ कहारयणकोसो॥ विसेसगुजाहिगारो ॥३३५॥
तं च सोचा करुणापूरपूरिजमाणहियएण बजरियं तावसेण-पुत्त ! गिण्हसु जलणं, केवलं तुह विणिवायणस्थमेसो सबो पावजोगिणो उवकमो, जओ सवओ पजालिंय थोहरं तं खिविऊण तस्संजोगजाय[जाय रूवेण ते सरीरेण सकजं साहिस्सइ, अने वि एवं विणस्समाणा दिट्टा अणेगे अम्हेहि, ता कीस अकयकुसलकम्मो निरस्थय निहर्ण वच्चसि ? ति, वच्चसु एत्तो वि नियगिह, इहरहा तवयणवागुराविसमपडिओ य मेयसिलिंबो व विवञ्जिहसि, किं न वच्छ ! पेच्छसि ममावि एवंविट्ठजणजोगाओ भग्गमिममुत्तमंगं दाहिणबाहू य ? । सोमदेवेण भणियं-भय ! कहं पुण एयं जायं ? ति साहेसु । तावसेण भणिय-जहा बच्छ ! तुम तहा अहं पि एगेण धाउवाइणा पावेण विप्पयारिऊणं आणीओ एत्तो अरे, रसकूवियावसेण जञ्जरियसीसो भग्गवाहुदंडो निरसणो तड्यदिवसे गाढोभयकरधरियरसपाणगायगोहापुच्छपेरंतो नीहरिओ कूवियाकुहराओ, छुहाकिलंतकाओ य तप्पएसोवागयकंदमूलत्थितावसेहिं करुणाए सणियं सणियं आणीओ इहाऽऽसमे, बंधु व परिवालिओ कुलवहणा, पगुणीहूयसरीरो य अणुसासिओ है । जहा
मणवंछियस्थसाहणपचलमेकं वयंति इह धम्म । तेण परिग्गहियाण गिहीण सर्व पि संपडा ॥१॥तहाहिएत्तो चिय हय-गय-जोहजूह-रहनिवहमणहरं रजं । एत्तो चिय पणयपबंधबंधुरो सुंदरीवग्गो एत्तो चिय धवलुत्तुंगचंगबहुभूमभवणवित्थारो । एत्तो चिय दीणा-ऽणाहदाणजोग्गो धणाभोगो
॥३ ॥ १ कधितम् ॥ २ मारणार्थमित्यर्थः ॥ ३ लिए थोवं तं खि प्रतौ ॥ ४ त्वाम् ॥ ५ 'मृगशिलिम्बः' इरिणशिशुः ॥ ६ विप्रतार्थ ॥ ७ गादोभयकरतरसपानकायातगोधापुच्छपर्यन्तः ॥
॥३३५॥
**&+%A8%AKRAKAR
एत्तो च्चिय कायकिलेसविरहिओ वि हु समीहियं कुणइ । एत्तो चिय सरयमयंकनिम्मलं पाउणइ कित्तिं ॥४॥ एत्तो च्चिय देवत्तं भुजो सुगईगमं पि एत्तो वि । सोहग्गं स्वा-ऽऽरोग्गय पि एत्तो च्चिय लहेइ इय सबकजसाहणपदमपर्य धम्ममेव मुणिऊण । तस्साऽऽबञ्जणहेउं वच्छ ! पयत्तं सया कुणसु जे वि य इस्सर-नरवइ-सत्थाहप्पभिइणो महाभागा । दीसंति जए धण-धन-पणइणी-पुत्तमुहजुत्ता
॥ ७ ॥ ते वि न हु धाउवायप्पमुहोवाएहि तारिसा हुंति । किंतु सुविढत्तधम्मप्पभावओ होउ ता सेसं
॥८ ॥ एवं च कुलवइणा भणिओ हं तावसदिक्खं पवजिऊण इहेव गुरुपायपजुबासणं कुणतो चिट्ठामि, ता भद्द ! मम दिहाणिडपडणाणुमाणेण मुणियतहाविहावयापडणो लई पलायसु ति।।
तओ भयसंभंतो 'तह' ति पडिसुणिय पणमियतावसचलणो गओ सोमदेवो नियपुरं । दिणावसाणे य पडिकमणपयदृस्स तहाविहसुहज्झवसायवसओ समुप्पमपुत्वदुचरियनिंदाविसेसस्स तस्स जाया तत्तालोयाभिमुहा सेमुही, पलीणा दुवासणा, पणटो दुट्ठचेट्ठियपक्खवाओ, बवगओ दवाभिलासो ति । एवं च दवावस्सयकिरिया वि भावपडिकमणकारणमुवगया एयस्स । 'अहो ! मिच्छद्दिविणो वि कुलवइस्स तस्स जारिसो धम्मत्थपरियाणणपरिणामो, सम्मबिडिणो वि अम्हारिसस्स न तारिसो' त्ति परं निवेयमुबहतो सुगुरुसयासे सम्म पवञ्जिऊण पच्छित्तं स महप्पा तप्पभिइ परिचत्तनिंदियासेसकिच्चो अचंतं धम्मुजओ जाओ । तओ पसरिया से कित्ती । जाया विसिट्ठधम्मिट्ठजणेसु परिसंखा ।।
एवं वचंतेसु वासरेम तस्साऽऽवस्सयविहिं विसुद्धं पेहमाणो निहाणवंतरो सुत्तविबुद्धस्स आगंतूण भणि पबत्तो-भी