________________
देवभद्दरिविरइओ
का प्रतिक्रम
सोमदेवकथानकम् ४७।
कहारयणकोसो ।। विसेसगुणाहिगारो। ॥३३४॥
पावे ! ममावि पुरओ पंडिचंमुबहसि १ हिओवएसदाणाय मुहरत्तणं दंसेसि य ? ति । तओ 'धम्मोवएसबाहिरीहओ' ति उवेहिओ सो गिहिणीए, पयडो य सच्छंदयाए पावट्ठाणेसु । तह वि 'पारद्धं' ति सप्पुरिसामिमाणेण न चयह दवओ पडिकमणपडिवत्तिं । बच्चंति वासराई।
नवरं पडिकमणाइकिच्चपडिकूलकम्मकारिणं दहणं तं हसिउमारद्धा लोगा, भणिउं पवत्ता य-भो! किमेवं विसरिसं तुह चेट्टियं ? ति । सो भणइ-न समण व सबसावञ्जजोगविरया वयं, जं अणुढेमो तप्फलभागिणो भवामो ति । कुसलसावएहिं जंपियं-भद्द! न जुबह तुह एवमुल्लविउ, नियभूमिगाविसरिसवित्तीए हि जायह धम्मखिंसा, तत्तो य संकिलेसो, तओ य परमं अबोहिबीय, तत्तो य दीहसंसारदंडो, किंच-सबा बि धम्मकिरिया रोगितिगिच्छापडितुल्ला विवजएण कीरमाणी अणत्थफला, विसेसओ मुद्धबुद्धीणमालवणजणगत्तणेणं ति । एवं फुडक्खरं सो वुचो वि 'न कामवित्ती वयणिज्जं पेहद' ति मोणमवलंबिऊण पारद्धकिचेसु वद्विउं पवतो।। __ अन्नया य तेण पुवपुरिसविलिहियवहिगाइ पलोयतेण दिटुं सुगोवियं भुंजखंडं । तं च वाइयं फलतेणं । अवगयं च तल्लिहियाणुसारेण सगिहपिट्ठओ चिरकालठवियं पंचसुवालक्खपमाणं निहाणं । परितुट्ठो एसो । सुहमहुने य बलिपक्खे- । वपुरस्सरं पयट्टो खणिउं । 'वंतराहिट्टियं' ति पाउन्भूया उपाया। भीओ एसो नियत्तो निहाणप्पएसखणणाओ । उच्छलि| यपवलचउत्थकसायनडिजंतो य अबहीरिऊण दंसणविरुद्धयादोसं, अंगीकाऊण कुलविलक्खणायार, अगणिऊण साहम्मियलो
१ पाण्डित्यमुदसि ॥ २ मुखरत्वं दर्शयसि ॥ ३ धर्मनिन्दा इत्यर्थः ॥ ५ भूर्जपत्रमण्डः ॥ ५ चतुर्थकषायो लोभः ।
॥३३४॥
HENNAHARASNA.C4%%* CAC%%ACHARSASACARRANA-
NCCI
G
त्ति । सोमदेवेण वि 'सद्धम्मचारिणि' ति सिट्ठो सबो वि निययामिप्पाओ । सम्मं परिभाविऊण भणियमणाए-अजउत्त ! गुरूवएसविरहेण निउणेण वि न मुणिजह एवंवि[व]त्थुवियारपरमस्थो, ता वच्चाहि भगवओ सिवभद्दपरिणो समीवे, सविणयकयप्पणामो य पुच्छसु जहट्टियथमिमं ति । 'तह' ति पडिसुणिय गओ सोमदेवो सरिसयासे, जहाविहि [वंदिय] सिडो य निययाभिप्पाओ। सरिणा भणियं-भो देवाणुप्पिय ! एवंविहसुहुमपयस्थपरित्राणाभिमुही न संभवइ भवामिनंदिणो सबहा सेमही, ता सीसंतमिममवहिओ होऊण आयनसु-राग-द्दोसाईहिं परैज्झमाणस्स हि जीवस्स अवस्सं पावट्ठाणेसु पयह मई, सा य जह पयट्टा तहेब नियत्तावितस्स पडिकमणं किर्तिति, तं पुण अद्धाणदिट्ठन्तेण एवमवसेयं
किरि केणइ नरवडणा अपुवपासायनिवेसनिमिर्च भूमिलक्खणवियक्खणे नरे पेसिऊण पलोयाविर्य सल्लक्षणोचवेयं खोणिमंडलं । तं च सुनिच्छिऊण तचउद्दिसिविभागनिक्वित्तसुत्तविनासा तल्लक्खणविहिन्नुणो रायाणं भणिउं पवत्ता-देव ! अणुडिओ अम्हेहिं तुम्ह आएसो परं तद्देसनिहित्तसुत्तं अच्चतमप्पमत्तेहिं तहा कायत्वं जहा न केणइ लंपिजइ, 'जेण य केणइ लंघिजह तं सो हतबो, तेहिं चेव पएहिं पुणरवि नियतंतो रक्खणिजो' ति ए[स्थ] कप्पो । इमं च आयनिऊण राइणा तेप्पउत्तविहाणवेइणो निरूविया तत्थ पुरिसा, उक्खयतिक्खखग्गग्गा य द्विया चाउदिसं। मुको य दूरेण सो पएसो नयरनिवासिजणेण | नवरं कत्तो वि गामेल्लया दुवे पुरिसा अमुणियतहाविहवइयरा कहिं पि वक्खित्तचिचाणं रायपुरिसार्ण ज्झड चि जहुत्तमुत्तमइलंघिय पविट्ठा तयभंतरे । ते य पलोइऊण 'हण हण' ति भणमाणा उग्मीरियनिसियासिणो धाविया रायपुरिसा।
१ 'प्रतिश्रुथ' अन्नीकृत्य ॥ २ संसारबहुमानिन इत्यर्थः ।। ३'शेमुषी' बुद्धिः ॥ ४ "रस्समा प्रती । पराधीनस्यत्यर्थः ॥ ५ तत्प्रयुकविधानवेदिनः ॥
हटान्तर
RAHAKAKARAM