________________
देवभद्दसूरिविरइओ कहारयणकोसो।
प्रतिक्रमणे सोमदेवकथानकम ४७।
विसेसगु
जाहिगारो। ॥३३३॥
तत्थ एगो गामिल्लगो हणणस्थं उवट्टिए ददृण उत्तरोत्तरं पलायमाणो मारिओ तेहिं । इयरो पुण 'भो भो! कीस मारेह ? पसीयह, साहह जमिह कीरइ' त्ति भणमाणो उ[]डिओ चेव पडिवालिंतो वुत्तो रायपुरिसेहि-जह रे! जेहिं पएहिं इह पविट्ठो तेहिं चेव नियत्तसि ता न हम्मसि त्ति । मरणमहाभयविहुरो य जहुत्तविहीए पडिनिक्खंतो एसो।
एत्थ य एस उवणओ-जो सुत्तावेदिओ पएसो सो 'पमायपडिसेवाठाणं रक्खियत्व'-न्ति । आणा रायद्वाणीयतित्थयरस्स । जे य दुवे गावेल्लया ते अवराहकारिणो । तत्थ जो उत्तरोत्तरं आणालंघणेण पयट्टो सो राग-दोसडाणीएहिं रक्खगेहि हणिजइ दीइसंसारदंडेण । जो तप्पएहिं पडिनियत्तो संवे[ग-वे रग्गाइभावणाए सो न तबिधायमावन्नो ॥ छ ।
ता भो सोमदेव सावय ! कस्स व न होज खलियं ? पमायचकेण को न अकंतो? । को ब न दुई तिंदियमंदीकयधम्मवाचारो? ॥१॥ किंतु विणियत्तइ सयं ज्झड त्ति जो निदियत्थकिच्चाओ। "हा ! दुइ चेट्ठियं चिंतिय च" इचाइवयणेहिं ॥ २ ॥ झरतो अप्पाणं पच्छायावेण डज्झमाणो य । अंतोनिहित्तहुयवहकणी इसिरो वणतरुव सो सुज्झइ न य लिप्पा भवसरसीए चिरं वसंतो वि । उप्पनो वि य तहियं पंकयमिव पावकेण ॥४ ॥ एत्तो चिय झाणगो दुबयणायनणेण कयकोचो । विस्सुमरियसाममो पसन्नचंदो नरिंदरिसी
॥५॥ रुद्दज्झाणो संगलियसत्तमनिरयाणुकूलकम्मो वि । तं लहु पडिकमंतो संपत्तो केवलालोर्य १ प्रामेयकौ ॥ २ सो जुज्झ प्रती । स शुध्यति न च लिप्यते ॥ ३ विस्मृतश्रामण्यः ॥ ४ सकलितसप्तमनरकानुकुलकर्माऽपि ॥
॥३३३॥
RASCORRECORAKARTAC%ECACA
अवरे वि जमुणनिवरिसि-चिलाइपुत्ताइणो महाभागा । दुचरियपडिकमणं कुणमाणा पंछियं पत्ता ॥७॥ इय मो महायस ! सया पडिकमणे उजओ हवेासि । अक्खेवेणं कम्मक्खयं तुम जइ समीहेसि ॥८॥तहा
आवस्सएण एएण सावओ जइ वि बहुरओ होइ । दुक्खाणमंतकिरियं काही अचिरेण कालेण ॥९॥ जहा विसं कोढगर्य मंत-मूलविसारया । विजा हणंति मंतेहिं तो तं हवइ निविसं एवं अट्ठविहं कम्मं राग-दोससमञ्जियं । आलोयंतो य निंदतो खिप्प हणइ सुसावओ
॥ ११ ॥ इमं च समबक्खि[त्तचित्तोऽवधारिऊण, ससुतं सअत्थं पडिकमण विहाणं च जाणिऊण, परमपरितोसमुबहतो भववारिरासिसमुत्तिनं [व] अप्पाणं विभावितो पडिगओ सोमदेवो सगिहं । निवेहयमिमं गेहिणीए । सा वि समुल्लसंतविसुज्झमाणज्झव[साया] सायरं पवना तं मग्गं । उभयसंज्झपडिकमणनिरयाण य ताण वचंति वासरा ।
अह केणइ पुत्वभवजणियासुहकम्मोदयवसेण झीणो से लच्छिविच्छट्टो, पहीणा जणपूयणिजया, विगलिय माणिस्सरियं, धम्मवासणा वि सणियसणियमोसकिउमारद्धा । भणिओ य सो गिहिणीए-अञ्जउत्त ! जइ कह वि देवदुओगेण बज्झो अणिच्चो सव्वाणत्थहेऊ दुक्खसंरक्खणिजओ धम्मविग्घोहकारी, एत्तो चिय सप्पुरिसेहिं परिहरिओ अत्थो तुच्छीहूओ, ता कीस एयविवरीए, एत्तो चिय सबसमीहियफलदाणदुल्ललिए धम्मत्थे वि तुमं मंदायरो हवसि ? तुच्छधणो वि धम्मधणेण धणवं चेव पुरिसो इह-परभवे य अवस्समसेसकल्लाणभागी य ति । तओ कुविओ सोमदेवो पयंपिउं पवत्तो-आ
१ दुखरितप्रतिक्रमणम् ॥ २ "तो छ धा' प्रती ॥ ३ क्षीणः ॥ ४ मानश्वर्यम् ॥ ५ काही ए प्रतौ ॥ ६ लियध प्रतौ ॥
SAKAM