________________
देवभद्दसूरिबिरइओ
कहारयणकोसो ॥ विशेषग माहिगारो
॥३३२॥
सेवण पवनचउवन्नविभागं कुंडउरं नाम नगरं । जत्थ सया सिंहंडिउडडसयवत्तवणो सिरिसेणो नरिंदो परिसरपएसो य, अगहकीलालालसो बुहजणो बालवहूवग्गो य । तत्थ य पुरे सया वि वत्थवो सोमदेवो नाम वणिओ, सुजसा नाम गेहिणी । जहावट्टियजिणधम्मपरिपालणपरायणाण य ताण परोप्परपणयसाराई वच्चन्ति वासराई |
एगया य सो रयणीए सुत्तविउद्धो विचितिउं पवत्तो—
अद्भुविहकम्मपोग्गल गाढावेढियपएसनिवहस्स । सच्छंदयाए कत्थई पर्यट्टिउं अलभमाणस्स कइया वि पर्यडसमुल्लसंत वेम्मह महावियारस्स । कइया विभूरिभ्रण-भवण-सयणचिन्ताउलमणस्स कहया वितिकोवग्गिवग्मिरुद्दामदाहनिवहस्स । जीवस्स निरंतरमित्थमसुद्वावारनिरयस्स संसारसायरे निर्वडिरस्स कहमिव भवे परित्ताणं १ । संभाविज्जर कह वा कम्मट्टयगंठिनिडवणं १ इय एवंविहचिंतासंतइसंतप्पमाणगत्तस्स । तस्स वणियस्स सूरो समुग्गओ उदयसेलम्मि ताविहो यसो भणिओ गिहिणीए – अञ्जपुत ! किमेवं विसन्नचित्तो व कत्थइ अबद्धचक्खुलक्खो अंतो चिय ज्झायसि ?
11 2 11
॥२॥ ॥३॥
॥ ४ ॥
॥५॥
१ श्रीषेणराजपक्षे शिखण्डिनां बाणानाम् उद्दण्डाः प्रचण्डाः शतपत्राकारधारिणो व्रणा यस्य, रणदक्ष इत्यर्थः । पुरपरिसरप्रदेशाः पुनः शिखण्डिभिः - मयूरैः उद्दण्डानि - सुशोभीनि शतपत्राणां कमलविशेषाणां वनानि यत्र एवंविधाः ॥ २ बुधजनः अनपासु विशुद्धासु कीटासु लालस:- सोत्कण्ठः । बालवधूवर्गथ अनखामुनखच्छेदादिवर्जितासु कीडासु रतिक्रीडादिषु लालसः ।। ३ प्रदेशा:-आत्मप्रदेशाः ॥ ४ लसमा प्रतौ ॥ ५ मन्मथः कामदेवः ॥ ६ तीव्रकोपानिवल्गितृ उद्दामदाइनिवहस्य ।। ७ निवद्दस्स प्रतौ ॥ ८ निपतितुः ॥
को य तदोसनिग्धायणसमत्थो संपयं अणुड्डाणविसेसो १ अहो ! एगजणणीतुगम्भसंभवे वि तव कल्लाणाशुकूला मई, मम एवं तद्विवरीय ति ।
अह परमविम्य मुद्दतेण रायसुयसिवचंदेण सुमरिया भगवई रोहिणी देवया, पूयापयरिसपुरस्सरं पुच्छिया यभयवई ! किं कारणं तुल्ले वि जणणी-जणगसंबंधे एयस्स अम्ह भाउणो एवंविहा हीणकुलनिवासलालसा बुद्धी जाय ? ति । ततो भयवईए ओहिनाणो वओगमुणियजह डियवइयराए सिद्धो से पुवभवनिबद्धो जाइमयावलेवमओ सुगुरुविणयकम्मविमुहोऽशुड्डाणविसेसो । तं च सोचा जायं दण्डं पि जाईसरणं ति । अह जहडिओवलद्धवत्थुपरमत्थेण सिवचंदेण परमसंवेगमुवहंतेण भणितो चंददेवो–भाउग ! किमित्तो वि तुज्झ साहिजइ ? साहियं चिय जहट्टियं सर्व्वं भयवईए, कुणसु जमियाणि करणिजं ति । गतो सिवचंदो जहागयं, सविसेस गुरुवंदणाइकिच्चेसु निच्चुञ्जतो जातो, कल्लाणपरंपरामायणं च संबुत्तो ।
इयरो य अच्चंत चित्तसंतावताविजमाणसवंगो 'हा हा ! महापावो हं सुगुरुपयपउमफरिस [सु] कयदूरीकतो किमियाणि करेमि ? कत्थ वा वच्चामि ?' ति संसयसयवाउलहियओ टुक्कुटुंबम्बद्धो, ईसि पि अप्पाणं पंकखुत्तो व करिवरो उद्धरिउमपारिंतो, गुत्तिखित्तो व दोगचचककंतो अकयअष्पहितो पहिउ व मच्चुमुहमोगाढो ति ।
हसलहिए वि सह सुहकरे वि केसि पि सुगुरुचिसए वि । वंदणगविहीए मई लजाइवसा न संभवद्द गणहरविरइयमुत्तं हरि-चकदरेहिऽणुट्टियं च तयं । चंदणगं दिंता तह वि बालिसा गुरुसु लज्जेंति
१ दुष्कुटुम्बे उपबद्धः ॥ २ तुह प्रती । तथाश्चाषितेऽपि सदा सुखकरेऽपि ॥ ३ च लयं प्रतौ ॥
५६
॥ १ ॥
॥ २ ॥
प्रतिक्रमणे सोमदेव
कथानक
४७ ।
॥३३२॥