________________
देवभइसरिविरइओ कहारयण-| कोसो॥ विसेसगुणाहिगारो। ॥३३॥
लजापए अलजा अलजणिजे य लजिरा बाद । ही! दुवियपुरिसा अप्पहियं पि हुन पेहंति ।।३॥ किंबहुना -
संसाराब्धिगमीरकुक्षिकुहरे दुष्कर्मजम्बालिनि, व्यामग्नः कथमुद्धृतोऽयममुना कारुण्यपुण्यात्मना ? | किं कृत्वाऽस्य कृतार्थतां तदधुना यास्यामि ? दत्वाऽनृण:,
सम्पत्स्ये च किमङ्ग? कैश्च वचसां स्तोमैः स्तुवे तद्गुणान् ? इत्थं भक्तिभरादिवाऽऽनतवपुः व्याक्षेपमुक्ताशयः, पाणिभ्यां मुखवखिकां दधदलं सत्रं समुच्चारयन् । धन्यः कोऽपि गुरुक्रमाम्बुजतटीलुंठ्यल्ललाटः पुरो, दत्ते वन्दनकं प्रकल्पितकरावर्तक्रियाबन्धुरम्
॥ २ ॥ करोति मूर्योऽपि गुरोः सपर्या, वित्तव्ययापादितपूजनेन ।
भावप्रधानेन तु वन्दनेन, विज्ञः परं कोऽपि विधातुमिच्छेत् इति किं भूरिभिरुक्तैरुच्चैर्गोत्रस्पृहा यदि समस्ति । मोहव्यपोवाञ्छा, भवेत् तदेहाऽऽदृता भवत
॥४ ॥ ॥ इति श्रीकथारत्नकोशे द्वादशावर्त्तवन्दनकफलवर्णनायां शिवचन्द्र-चन्द्रदेव
कथानकं समाप्तम् ॥ ४६॥
द्वादशाव
वन्दनके शिवचन्द्र
चन्द्रदेवकथानकम् ४६।
वन्दनकविधानो
पदेशः
१ टीभुजल प्रती ॥ २ किरोति मुक्खो पि प्रतौ ॥ ३ वित्यव्य प्रतौ ॥ ४ "रिभक्तै प्रतौ ॥ ५ वाच्छा, च चेत् त प्रतौ ॥
॥३३१॥
पडिक्कमणं।
commaवंदणगविहीसलो पडिकमणस्स वि य जोग्गयमुवेइ । ता पडिकमणसरूवं एत्तो लेसेण दंसेमि पडिपहहुत्तं कमणं नियत्तणं पावकम्मजोगाओ । सुद्धज्झवसायवसा तं पडिकमणं ति किर्तिति
॥२ ॥ ते पुण मिच्छत्त-कसाय-अविरईमाइणो मुणेयवा । इह पावकम्मजोगा पडिकमणं जविसयमाहु रागेण व दोसेण व मोहेण व "पेल्लिओ कह वि जीवो । संम्मग्गं परिहरि सच्छंदं कयपरिभमणो ॥ ४ ॥ पुणरवि विवेयरज्जूए [.........] करिसिउं च पुणरुतं । दुकडगरिहाए दर्द भुजो आणिअइ सठाणे । ॥५॥ जह निउणेणं आरोहगेण आरोहिऊण गिरिटंके । ओयारिजह हत्थी सणियं सणियं सठाणम्मि
॥ ६ ॥ तह दढपमत्तयाए विक्खित्तो सबओ इमो जीवो । सनाणेण ठविञ्जइ भुञ्जो वि हु सं[ज] मुजोगें
॥ ७॥ अपडिकमणे दोसा मिच्छत्ताईहिं हम्ममाणस्स । ते संभवंति जेसिं पंअंतोजाइनोवोत्तं
॥८ ॥ तविवरीयत्ते पुण नाणाइपसाहगा गुणा दिट्ठा । उभयत्थ वि दिद्रुतो निदिडो सोमदेवो ति
॥९ ॥ तथाहि-अस्थि कोसलदेससविसेसोवलद्धपसिद्धिसमिद्धिविसेसं वावी-कूव-देवउला-ऽऽसमसमलंकियं नियनियकम्माणु
१ पडिपडिहुतं कमिणं प्रती । प्रतिपथाभिमुखं कमर्ण निवर्तनं पापकर्मयोगात् । शुद्धाध्यवसायवशात् तत् प्रतिक्रमणमिति कीर्तयन्ति ॥२°दस्स%ावप्रती ॥ ३ प्रेरितः ॥ ४ सन्मार्ग परिहत्य ॥ ५ अवतार्यते ॥ ६ "जोगो प्रती ॥ ७ "जंते जा प्रती ॥
प्रतिक्रम
णस्य स्वरूपम्