________________
E
देवमद्दसूरिविरहओ कहारयणकोसो॥ विसेसगुजाहिगारो। ॥३३॥
द्वादशाव
वन्दनके शिवचन्द्र
चन्द्रदेवकथानकम्
४६॥
विजाहररायसुतो स महप्पा जंबुदीवजगईए । पउमवरवेदिगाए कीलित्ता सगिहमणुचलितो
॥४ ॥ कह वि कुणालाविसयस्स मज्झमागेण वच्चमाणो य । तं कोउगेण ओयरिय भाउगं भासए एवं किं भो महायस ! तए इहेव अच्चंतनिंदियम्मि कुले । किमिएण व मयगकलेवरम्मि बद्धा रई दूरं ? किं एत्थ पत्थणिों ? किं न निरिक्खेसि रक्खसघरे छ । ठाणडाणाणद्धं पिसियं चम्मच तिरियाणं? ॥७॥ किं वा न विस्सगंधप्पबंध[...]इजमाणनासउडं । रेणं वचंतं लोयं एत्तो पलोएसि ?
॥८ ॥ एगत्थ हडखंडावगिनमनत्थ घोरसाणगणं । अवरत्थ गिद्ध-वायसमन्नत्तो कोलतुमुलरवं
॥९ ॥ जइ ता मसाणतुलं पि गिहकुडीर अहोऽभिनंदेसि । विचिगिच्छं केण समुबहसि ता? नेव जाणामो ॥१०॥
एवं जेट्ठभाउणा सो संलत्तो समाणो चिलायविलीणं नियकलेवरविरूवयमवलोइय, देवकुमाराणुरूवं च तस्सरीरसिरिमवधारिय, अयंडनिवडियविज्जुदंडज्झामिउ व विच्छायवयणो लज्जावसनिमिलंतनयणो सदुक्खं भणिउं पबत्तो-भो भाउग ! को न याणइ एयनरयागारविडंबणाभीमं महादुर्गुच्छापयं मायंगत्तणं ? केवलं केणावि पुखदुकम्मदोसेण परिचत्तपवरविजाहररायलच्छिविच्छड्डो विमुकतुम्हारिसबंधुपडिबंधपबंधो एरिसे विजाइवावारपारावारे पाडिओ म्हि, एत्तो वि सबहा विलिओ म्हि नियदुबिलसिएण असरिसावजसपंसुफंसणेण य, ता सबहा विभावेसु-किं मए पुचजम्मे दुकयं कर्य ?
१ कृमिणा इव ॥ २ रद्धगि प्रतौ । अपरत्र ॥ ३ कोला:-शुकराः ॥ ४ 'चिलातविलीनं' किरातविरूपम् ॥ ५ अकाण्डनिपतितवियुद्दण्डभ्यामित इव । भ्यामित:-दग्धः ॥
॥३३॥
CACAXAXIRAASARASWARRERAKA
+KACHERSANARAYARANASAMACAMARNATAKACARROR
वन्दनकगुणे
कृष्णस्य कथानकम्
एयकरणे गुणो पुण सबगुरूहिं निवेदिओ सक्खा । “विणतोवयार माणस्स भंजणा"पमुहवयेणेहिं ॥४॥ दवे भावे य दुहा बंदणगमिमं हि नवरमबसेयं । कोहाईहिं दवे भावे पुण निजराहे ॥५॥ अन्नं चनिहणइ नीयागोयं नियत्तई दुग्गईउ अप्पाणं । वंदर्णय[म्मि] पयत्तो वसुदेवसुतो इहं नायं ।
किर बारवइपुरीए जायवकुलनहयलामलमयंको। वसुदेवसुतो कण्हो ति भारहद्धाहिवो पुत्विं ।। ७॥ रेवयसुसेलसंठियनेमिजिणिवस्स भूरिपरिवारो । वंदणवडियाए गतो कयतन्त्रमणो य भत्तीए
॥८ ॥ तेकालुच्छलियविसिट्ठजीवविरिउल्लसंतसुहभावो । वंदइ दुवालसावत्तवंदणेणं मुणी सके।
॥९ ॥ अंह गाढपरिस्समनिस्सरंतपस्सेयसलिलसित्तंगो । गाढकिलामियकायऽट्ठिसंधिबंधो भणइ नेमिं
॥ १० ॥ नाह! जरासंधवसुंधराहिवाईण घोरसमरेसु । पडिभडभिडणुभडवियडकरिडाडोवभीमेसु
॥ ११ ॥ अणवस्यमुकसर-शसरविसररुद्धंतरावगासेसु । निप्पिटुंदुहृदट्ठोट्ठवंठअवठद्धभूमीसु
॥ १२ ॥ एवं न परिस्संतो किं कारणमेत्थ ? तो भणइ नेमी । दुजेयं विजियं नूणमिण्हि तुमए महाभाग! ॥ १३ ॥ तहाहि१ विनयोपचारः ॥ २ "विणओवयार १ माणस्स भंजणा १ पूयणा गुरुजणस्स ३ । तित्थयराण य आणा ४ सुयधम्माराहणा ५ किरिया ६॥" आवश्यकनियुक्तिः गाथा १२१५ ॥ ३ दुर्गतेः ॥ ४ वन्दनके प्रवृत्तः ॥ ५ वन्दनेन मुनीन सान् ॥ ६ अथ गाढपरिश्रमनि:सरस्मस्वेचसकिलसिकाजः । गाढलान्तकायास्थिसम्धिवन्धः भणति नेमिम् ॥ ७ प्रतिभढाळपाटविकटकरिघटाटोपभीमेषु ॥ ८ "रिकडा प्रती ॥ ९ निष्पिष्टदुष्टयष्टोष्ठवण्ठायएम्धभूमीपु ॥