________________
देवभद्दसूरिविरइओ
कहारयण
कोसो ॥ विशेषगु णाहिगारो । ॥३२९॥
सत्तमरियप्पुढवी पाउग्गो अजिओ वि पावभरो । दुकरकिकम्मविहीए सो य हणतो तहा तुमए जह तइयनश्यसीमं संपत्ती संपयं महाराया ! इय दुजयजयजातो परिस्समो बाहई तुरंगं
।। १४ ।। ।। १५ ।।
।। १६ ।। ॥ १७ ॥ ॥ १८ ॥ छ ॥
एयं निसामिऊणं पयंपियं महुमहेण जइ एवं ता भुओ जयबंधत्र ! करेमि साहूण बंदणयं भणइ जिणो कावेक्खयाए अणहत्तणं तु भावस्स । ता दबओ चिय परं वंदणगमकिंचिकरमेव ता सिवभद्दष्पमुहा ! वंदणयविहाणमेरिसपभावं । निम्मलगुणागराणं गुरूण निचं समायरह एवं भणिए साहुणा जहट्टियत्थायन्नणसमुध्यन्नपनाइरेगा वंदणयसुत्त पढणाईसु पयट्टा सिव भद्दाहणो । अहिगयमुत्तइत्था य पारद्वाऽणुडिउं । नवरं किंपि जाइमयमत्तो सिरिओ भाउणो अणुवित्तीए तमायरइ । एवं वच्यंति वासरा । अणुमोएइ य अणवरयं धम्मपडिवत्तिकारण तेण हेरंबसिक्खावयं, अभिनंदेइ य पुणो सुदंसणमुणिणो दंसणं, सरह य अभिक्खणं तद्दिन्नधम्मोवएसनिवहं सिवभद्दो इयरो य । नवरं न सम्ममवयरह हिययम्मि वंदणयविही एयस्स ।
कालकमेण दो वि मरिऊण उवबन्ना सोहम्मदेवलोए देवत्तेणं । तत्तो चविऊण वेयमहागिरिवरावयंससच्छहे अतुच्छकणयपायारपेरंतपरिचुंबियंबरे अणेगविजाहराणवरय कीरं तच्छेरयनियरे गयणवलहनयरे कणयकेडणो विजाहररायस्स गिहिणीए देवइ [ना]माए कुच्छिसि उबवमा पुत्तत्तणेणं ति । जाया उचियसमए । पइडियाई जेट्ठस्स सिवचंदो इयरस्स
१६ र प्रतौ ॥ २ 'मधुमथेन' कृष्णेन ॥ ३ "तणं न भा प्रती 1 'अनल' निर्दोषत्यं प्राधान्यमिति यावत् तु भावस्य ॥ ४ हेरम्बशिक्षापदम् ॥ ५ वैताव्यमहागिरिवरावतंससमाने अतुच्छकनकप्राकारपर्यन्तपरिचुम्बिताम्बरे अनेकविद्याधरानयर तक्रियमाणा धर्यनिकरे ॥
चंददेवो ति [नामाई] । अहिगयकलाकोसल्ला य पत्ता जोवणं, सिक्खविया य पिउणा नहगमणाइविज्जानिवहं ।
पट्टा य मायंगी विजासाहणनिमित्तं मई चंददेवस्स । तत्थ य किर 'केचिराणि वि दिणाणि मायंगधूया परिणिऊण तग्गिहगएण विजासाहणं करेयां' ति कप्पो । अह निवारिजमाणेण वि पिडणा, पडिखलिज़माणेण वि भाजणा, पुवभवजाइमयावन्निय गुरुविषयकम्मावज्जियनी यगोयकम्माणुभावतो चंद देवेण कुणालाविसए मायंगधूया दाण-सम्माणाईहिं आव जिऊण तजणगं परिणीया । वेत्थो य विजासाहणपरायणो तीए समं घरवासेण । तहाविहकम्मदोसओ य जाओ अवरोप्परं परमपेमपयरिसो । 'किं इमिणा निरत्थएणं किलेसा ऽऽयासकारिणा विजासाहणेणं ?" ति पडिभग्गो एसो तदाराहणविहाणाओ । विस्सुमरियमयं कनिम्मलविजाहरकुलाणुरूव कायद्दविसेसो य इयरमायंगो व वडिउं पवत्तो हीणचेडासु । कालंतरेण य जायाणि से डिंभाणि । निबिडं निबद्धो तन्नेह तंतुजाले हिं । पिइ भाउएहिं वि 'अच्चंत विलीणसमाचारो' ति चत्ता दूरेण तस्संकहा ।
परिणीया य विजाहररायसुया वसंतसिरी नाम सिवचंदेण। तीए य समेतो सम्मेयसेलाई जहिच्छं कीलंतो दिणाई गमेइ । अन्नया य
जच्चवरतुरय- सिंधुर-बंधुररह निर्वैह- सुहडपरियरितो । नहयलमावूरिंतो विमाणमालाहिं सबत्तो विविहाउहकरखे यर परिकिन्नो धरियसेयवरछत्तो । पासट्टियाहिं विजाहरीहिं उद्भूयसियचमरो अग्गडिय चारणकीरमाणगुणसंथवो पयत्तेण । कलयंटकंठगायण गिअंतुद्दामवर चरितो
१ पूर्वभव जातिमदावगणित गुरु विनय कर्मावर्जित नीचत्रकर्मानुभावतः ॥ २ उषितः ॥ ३णुकलायव्य प्रती ॥ ४ चडसुतौ ॥
॥ १ ॥
॥ २ ॥
॥
३ ॥
द्वादशाव
वन्दन के शिवचन्द्र
चन्द्रदेवकथानकम् ४६ ।
॥ ३२९॥